SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्तिदीपिका। प्रत्याख्यानस्य षड्विधशुद्धिः। 7 ॥३३॥ 5 % AGRICE पञ्च महाव्रतानि द्वादशधा श्राद्धधर्म: दशधोत्तरगुणप्रत्याख्यानमिति सप्तविंशतिः 'यत्' सप्तविंशतिविधस्यान्यतमत प्रत्याख्यानं ' यत्र' जिनकल्पादौ चतुर्यामादौ श्राद्धधर्मे वा ' यदा' सुभिक्षादौ दिवा रात्रौ वा पूर्वाह्नेऽपराह्ने वा 'काले' इति मरणे कर्त्तव्यं स्यात् । तत्र सप्तविंशतिभेदा एवं पञ्चविधं साधुमूलगुणप्रत्याख्यानं दशविधमुक्तमुत्तरगुणप्रत्याख्यानं द्वादशधा श्राद्धप्रत्याख्यानं चेति तद्यो नरः श्रद्धत्ते द्वा०१॥ २४९॥ पञ्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ॥ २५० ॥ यस्मिन् कल्पे चतुर्यामपश्चयामरूपस्थितिकल्पे जिनकल्पादिके वा मूलोत्तरगुणविषयं कर्तव्यं स्यात् द्वा० २ ॥२५०॥ किइकम्मस्ल विसोही पउंजई जो अहीणमइरित्तं । मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ २५१ ॥ विनयतो विनये(येन) शुद्धं प्रत्याख्यानकाले कृतिकर्मणो वन्दनस्य विशुद्धिं निरवद्यकरणक्रियां अन्यूनातिरिक्तां द्वा०३। अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणुभासणासुद्धं ॥ २५२ ॥ कृतकृतिकर्मा प्राञ्जलिषुटो योजितहस्तोऽभिमुखः प्रत्याख्यानं कुर्वन्ननुभाषते गुरुवचनं लघुतरेण शब्देन भणतीत्यर्थः % A5A520tle Jain Education Interna For Private & Personal use only ww.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy