SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ संविग्नान्यसाम्भोगिकानां तूपदिशेत यथैतानि श्राद्धकुलानि संखडिं च श्रुतां दृष्टा वा दर्शयेत् नानीय दद्यादित्यर्थः । अतरनशक्नुवन् सांभोगिकानामपि दिशेत न दोषः । सति सामर्थ्य साम्भोगिकानां एकमण्डलीकानां ज्ञातेभ्योऽज्ञातेभ्यो वा कुलेभ्यः संखड्या वानीय लब्धिमान् स्वयं दद्यात् । 'उवदेसोति गतम् , यथासमाधिर्नाम यथा यथा साधूनामात्मनो वा समाधिः स्यात्तथा प्रयतितव्यम् । अक्षमस्यान्यमण्डलीसत्कस्याप्यानीय देयम् । 'समाहि 'त्ति गतम् । प्रत्याख्यानशुद्धिमाह सोही पच्चक्खाणस्स छबिहा समणसमयकेहि ।। पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ॥ २४८ ॥ श्रमणसमयकेतुभिः साधुसिद्धान्तध्वजरूपैरर्हद्भिः प्रज्ञप्ता । यथा ध्वजः सर्वोच्चस्तथाऽहल्लोकोत्तरः । षड्विधत्वमेवाह सा पुण सद्दहणा जाणणा य विणयाणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छहा ॥ १५८० ॥ सा शुद्धिरेवं षड्विधा श्रद्धानशुद्धिः १ जाननाशुद्धिः २ विनयशुद्धिः ३ अनुभाषणाशुद्धिः ४ अनुपालनाशुद्धिः ५ भावशुद्धिः६॥ १५८० ॥ भाष्यम् , श्रद्धानशुद्धिमाह पञ्चक्खाणं सबन्नुदेसिअं जं जहिं जया काले। तं जो सद्दहइ नरो तं जाणसु सद्दहणसुद्धं ॥ २४९ ॥ %25A5CREA5 % 95 % Jain Education Internat For Private & Personal use only Tww.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy