________________
14%
आवश्यकनियुक्ति- दीपिका।
प्रत्याख्या
नविषये चालनाप्रत्यवस्थानम् ।
॥३२॥
स्यात् ॥ १५७६ ।। गुरुराह 'नो' त्रिविधं करणकारणानुमतिरूपं त्रिविधेन मनोवाकायेन योगेन न प्रत्याख्याति आहारविषये तेन अन्यदानरूपं कारणं शुद्धस्य आशंसारहितस्य मुनेस्तद्भङ्गहेतुः प्रत्याख्यानभङ्गहेतुन स्यात् यस्तु लोल्यादन्यस्मै दत्ते मया न भुक्तं एष भुङ्क्ते, तस्य प्रमाददोषो लगति ।। १५७७ ॥ किश्च
सयमेवणुपालणियं दाणुवएसो य नेह पडिसिद्धो ।
ता दिज उवइसिज्ज व जहा समाहीइ अन्नेसि ॥ १५७८॥ स्वयमेव प्रत्याख्यानं अनुपालनीयं इति नियुक्तिकारेणोक्तम् । शक्ती आत्मनाऽऽनीय दानं अशक्तौ यतीनां श्राद्धकुलादि| कथनं तौ द्वौ इह न प्रतिषिद्धौ । तस्माद्दद्यादुपदिशेद्वा यथासमाधिनाऽन्येभ्यो बालादिभ्यः ॥ १५७८ ॥ अमुमेवार्थमाह
कयपञ्चक्खाणो वि य आयरियगिलाणबालवुड्डाणं ।
दिज्जासणाइ संते लाभे कयवीरियायारो ॥ १५७९ ॥ लामे सति कृतवीर्याचारोऽशनादि दद्यात । सत्यां शक्तौ अन्यो न प्रेष्यः वैयावृष्यं स्वयं कार्यम् । 'दाणे 'त्ति गतम् , उवदिसिज वाऽलामे सति ।। १५७९ ।। आह भाष्यकृत
संविग्गअण्णसंभोइयाण देसेज सड्ढगकुलाई । अतरंतो वा संभोइयाण देज्जा जहसमाही ॥ २४७ ॥
AE%9545545CS
॥ ३२॥
Jain Education Internet
For Private & Personal Use Only
vww.jainelibrary.org