SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern भणियं दसविहमेयं पञ्चक्खाणं गुरुवएसेणं । कपञ्चक्खाणविहिं इत्तो वुच्छं समासेणं ॥ १५७४ ॥ आह जइ जीवघाए पच्चक्खाए न कारए अन्नं । भंग भयाऽसणदाणे ध्रुव कारवणे य नणु दोसे ॥ १५७५ ॥ कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिं इतः समासेन संक्षेपेण वक्ष्ये ॥ १५७४ || 'आह' अत्र पर आह यथा जीवघाते प्राणातिपाते प्रत्याख्याते सति असौ परेण जीवघातं न कारयति प्रत्याख्यानभङ्गभयात् एवं कृतप्रत्याख्यानस्याशनादिदाने ध्रुवं कारणादि जायते इति ननु दोषो लगति प्रत्याख्यानभङ्गरूपः || १५७५ || अतः पच्चक्खाणो आयरियाईण दिन असणाई | नो नय विरईपालणाओ वेयावञ्चं पहाणयरं ॥ १५७६ ॥ नो तिविहं तिविणं पञ्चकखइ अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तब्भंग उत्ति ॥ १५७७ ॥ कृतप्रत्याख्यानः कृतोपवास आचार्यादिभ्योऽशनादि न दद्यात् । न च विरतिपालनाद्वैयावृत्यं गोचरचर्या प्रधानतरं For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy