________________
Jain Education Intern
भणियं दसविहमेयं पञ्चक्खाणं गुरुवएसेणं । कपञ्चक्खाणविहिं इत्तो वुच्छं समासेणं ॥ १५७४ ॥ आह जइ जीवघाए पच्चक्खाए न कारए अन्नं । भंग भयाऽसणदाणे ध्रुव कारवणे य नणु दोसे ॥ १५७५ ॥
कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिं इतः समासेन संक्षेपेण वक्ष्ये ॥ १५७४ || 'आह' अत्र पर आह यथा जीवघाते प्राणातिपाते प्रत्याख्याते सति असौ परेण जीवघातं न कारयति प्रत्याख्यानभङ्गभयात् एवं कृतप्रत्याख्यानस्याशनादिदाने ध्रुवं कारणादि जायते इति ननु दोषो लगति प्रत्याख्यानभङ्गरूपः || १५७५ || अतः पच्चक्खाणो आयरियाईण दिन असणाई |
नो
नय विरईपालणाओ वेयावञ्चं पहाणयरं ॥ १५७६ ॥ नो तिविहं तिविणं पञ्चकखइ अन्नदाणकारवणं ।
सुद्धस्स तओ मुणिणो न होइ तब्भंग उत्ति ॥ १५७७ ॥
कृतप्रत्याख्यानः कृतोपवास आचार्यादिभ्योऽशनादि न दद्यात् । न च विरतिपालनाद्वैयावृत्यं गोचरचर्या प्रधानतरं
For Private & Personal Use Only
www.jainelibrary.org