Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 77
________________ Jain Education Intern भणियं दसविहमेयं पञ्चक्खाणं गुरुवएसेणं । कपञ्चक्खाणविहिं इत्तो वुच्छं समासेणं ॥ १५७४ ॥ आह जइ जीवघाए पच्चक्खाए न कारए अन्नं । भंग भयाऽसणदाणे ध्रुव कारवणे य नणु दोसे ॥ १५७५ ॥ कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिं इतः समासेन संक्षेपेण वक्ष्ये ॥ १५७४ || 'आह' अत्र पर आह यथा जीवघाते प्राणातिपाते प्रत्याख्याते सति असौ परेण जीवघातं न कारयति प्रत्याख्यानभङ्गभयात् एवं कृतप्रत्याख्यानस्याशनादिदाने ध्रुवं कारणादि जायते इति ननु दोषो लगति प्रत्याख्यानभङ्गरूपः || १५७५ || अतः पच्चक्खाणो आयरियाईण दिन असणाई | नो नय विरईपालणाओ वेयावञ्चं पहाणयरं ॥ १५७६ ॥ नो तिविहं तिविणं पञ्चकखइ अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तब्भंग उत्ति ॥ १५७७ ॥ कृतप्रत्याख्यानः कृतोपवास आचार्यादिभ्योऽशनादि न दद्यात् । न च विरतिपालनाद्वैयावृत्यं गोचरचर्या प्रधानतरं For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106