________________
%
आवश्यक नियुक्तिदीपिका।
॥३०॥
S3GROCCOCCASSES
चतुर्दशपूर्विजिनकल्पिकेषु प्रथमे एव वजननषभनाराचसंहनने एतद् व्युच्छिन्नम् । स्थविरा अपिशब्दादन्येऽपि तदा | साकार| ऽकार्युः ॥ १५६७ ।। साकारमाह
प्रत्याख्यामयहरगागारेहिं अन्नत्थ वि कारणमि जायंमि । जो भत्तपरिच्चायं करेइ सागारकडमेयं ॥१५६८॥ नव्याख्या___ अयं महानयं महाननयोरतिशयेन महान् महत्तरा आकाराः प्रकारास्तैर्महत्तराकारैः प्रभूतदशाकारख्यापनार्थ बहु
नम् । वचनम् । अतो महत्तराकारहेतुभूतैरन्यस्मिंश्चानाभोगादौ कारणे जाते सति भुजिक्रियां करिष्ये अहमित्येवं यो भक्तपरित्यागं करोति, साकारकृतमेतत् । यथा साधुनाऽभक्तार्थः प्रत्याख्यातः । गुरुभिरूचेऽमके ग्रामे गम्यं स ऊचे ममोपवासः । ततश्चेक्षमस्तदा याति अशक्तौ अन्यो याति । नास्त्यन्यस्तत्कार्याक्षमो वास्ति ततो गुरुस्तं प्रेषयति तस्य भुञ्जानस्यानभिलाषस्योपवासनिर्जरा स्यात् गुरुनियोगेन, एवं पारिष्ठापनिकाकारोऽपि युक्त्या ज्ञेयः । एवं ग्लानकुलसंघकार्येष्वपि ॥१५६८॥ | अनाकारमाह
निजायकारणंमी मयहरगा नो करंति आगारं ।
कतारवित्तिदुभिक्खयाइ एयं निरागारं ॥ १५६९ ॥ निश्चयेन यातमपगतं कारणं एकवारेणैव दत्ताहारैः यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधोमहत्तराः प्रयोजनविशेषास्तत्फलाभावात आकारविशेषं न कुर्वन्ति । कान्तारवृत्तौ भिल्लपल्ल्यादिकान्तारपतने दुर्मिक्षतायां दुर्मिक्षभावे चशब्दा-18|॥ ३०॥
EOCODACOCONNECK
For Private & Personal Use Only
K
Jain Education Internet
ww.jainelibrary.org