SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna ख्यानत्वेन मिलतः द्वावपि पर्यन्तौ तद्भण्यते कोटीसहितम् । यथा प्रातरावश्यके भक्तार्थः कृतः ततो द्वितीयेऽह्नयपि तं कुर्यादेवं द्वितीयोपवासस्य प्रस्थापनाऽऽद्यस्य तु निष्ठापनेति द्वौ कोणौ मिलितौ, एवं आयम्बिलनिच्चियएगासण एगट्ठाणाण वि । अष्टमादिषु उभयतः कोटिः यतो द्वितीयप्रत्याख्यानाहोरात्रान्त एवोपवासो मिलितः । आद्योपवासाहोरात्रान्त एव च द्वितीयं प्रत्याख्यानं मिलितमिति । यद्वोपवासान्ते आचामाम्लं पुनरुपवासाचामाम्ले इति, एवं एकासनादिष्वपि संयोगः । निर्विकृत्यादिष्वपि प्रत्याख्यानेष्वपि सदृशेषु विसदृशेषु च संयोगः कार्यः || १५६४ ॥ नियन्त्रितमाह मासे मासे अवो अमुगो अमुगे दिणंमि एवइओ । हट्टेण गिलाणेण व कायवो जाव ऊसासो ॥ १५६५ मासे मासेऽमुकममुकं चतुर्थादितपः, एतावन्मात्रं संख्यया, अमुकदिवसे हृष्टेन नीरोगेण ग्लानेन वा कार्यम् यावदुच्छ्वासो यावदायुः ।। १५६५ ॥ एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जंगितऽणगारा अणिस्सि (भ) अप्पा अपडिबद्धा || १५६६ ॥ नियन्त्रितं यद् गृह्णन्ति अनगारा अनिश्रितात्मानोऽनिदाना वृद्धा अप्रतिबद्धा देहक्षेत्रादिषु ।। १५६६ ।। चउदस पुवीजिणकप्पिएसु पढममि चैव संघयणे । एयं विच्छिन्नं खलु थेरा वि तया करेसी य। १५६७ For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy