________________
कोटी
बावश्यकनियुक्तिदीपिका।
॥२९॥
45C5C%CE
एवं पञ्चक्खाणं अइकंतं होइ नायव्वं ॥ १५६३॥ 'अइच्छिए' अतिक्रान्ते काले ॥१५६३ ।। तत्रानागतप्रत्याख्याने विधिः-पर्युषणायां गुरूणां गोचरवैयावृत्यं कार्य तदा
सहित
प्रत्याख्यातेऽसहत्वादुपवासासहा अन्या वा काप्याज्ञप्तिः स्यात् , अामान्तराद्वा किश्चिदानेयं स्यात, देहवैयावृत्तिर्वा । उपवासी त गुरुवयावृत्याद्यसहः । ततः क्षमः उपवासवैयावृत्त्ये कुर्यादन्यो वोपवासासहः कुर्यात, यद्वान्यो विहर्ता नास्ति अस्ति वा
18 नम्। परमलामोऽज्ञो वा विधौ, ततः स एव पूर्वमुपवासं कृत्वा पर्युषणायां भुङ्क्ते, यद्वा तपस्वी क्षपकस्तस्य पर्युषणायां पारणं समेतं गोचराक्षमश्च । असहं तपस्विनं ज्ञात्वा पर्युषणायां पारापितः ततस्तपस्वी चेत् क्षमो मनागपि तदा आसनगृहेषु हिण्डते आसन्ने वा न गृहाणि योग्यं वा न लभ्यते ततः स एवेत्यादि प्राग्वत् । तथा ग्लानतां स्वस्य वेत्ति यथा तदिनेऽहं असहः स्यां, वैद्याद्वा वेत्ति, वैद्येनोक्तं अमुकदिनेऽगदं कुर्याः, यद्वा गण्डादिपीडाऽसहत्वं स्वस्य तदा वेत्ति, ततः प्राग्वत । तथा कुलगणसंघाचार्यगच्छहेतून् वा पर्युषणायां वेत्ति । तेनानागतं प्रत्याख्याति । तदा च भुङ्क्ते, पर्युषणातपो निर्जरैव तस्य एवमनागतप्रत्याख्यानमप्येभिः कारण यम् । कोटीसहितमाह
पट्टवणओ अ दिवसो पञ्चक्खाणस्स निट्ठवणओ अ।
जहियं समिति दुन्नि वि तं भन्नइ कोडिसहियं तु ॥ १५६४ ॥ प्रस्थापकश्च तपःप्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च समाप्तिदिवसश्च यत्र प्रत्याख्याने समेतः तुल्यप्रत्या- * ॥ २९॥
Jain Education interna
For Private & Personal use only
(Lilww.jainelibrary.org