SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ *% A5 %A5 | हुष्टेनाहारनिषेधिते च अत्र यत्क्रियते एतत् प्रत्याख्यानं निराकारम् , भावार्थस्तु भोज्यलाभाभावादनाकारं प्रत्याख्याति यद्वा न जीवामीति ज्ञात्वाऽनाकारं प्रत्याख्याति । तत्राप्यनाभोगसहसाकारौ भवत एव । कदाचित् शलाका काष्ठमङ्गुलिं वा मुखे क्षिपेदनाभोगेन सहसा वा ॥ १५६९ ॥ परिमाणकृतमाह दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दवेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥१५७०॥ दत्तिभिरेकवारेणैव दत्ताहारा कवलैर्वा गृहे भिक्षाभिः संसृष्टादिभिरथवा द्रव्यैरोदनादिभिराहाराय सप्रमाणैयों भक्तत्यागं कुर्यात् , तत्र दत्तिरेकवारेऽन्नपातः, कृतपरिमाणं प्रत्याख्यानमेतत् ।। १५७० ॥ निरवशेषमाह सवं असणं सत्वं पाणगं सबखज्जभुजविहं ।। __वोसिरइ सबभावेण एवं भणियं निरवसेसं ॥ १५७१॥ अशनं आर्द्रकमांससप्तदशधान्यानि, एवं पानं खण्डपानादि, खादिमं फलादि, स्वादिमं दन्तपावनमध्वादि । सर्वखाद्यभोज्यविधी खाद्य इक्षुखण्डादि भोज्यं सर्वतः स्वाद्यं तयोर्विधी प्रकारौ सर्वप्रकारेण सर्वतो व्युत्सृजति । 'एयं' निरवसेसं निराकार पार्यतेऽपि, इदं तु न पार्यते इति विशेषः ॥ १५७१ ॥ संकेतमाह 5-%A5% ROCESCRECORRC-COCOCCC % CE % % Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy