________________
*%
A5
%A5
| हुष्टेनाहारनिषेधिते च अत्र यत्क्रियते एतत् प्रत्याख्यानं निराकारम् , भावार्थस्तु भोज्यलाभाभावादनाकारं प्रत्याख्याति यद्वा न जीवामीति ज्ञात्वाऽनाकारं प्रत्याख्याति । तत्राप्यनाभोगसहसाकारौ भवत एव । कदाचित् शलाका काष्ठमङ्गुलिं वा मुखे क्षिपेदनाभोगेन सहसा वा ॥ १५६९ ॥ परिमाणकृतमाह
दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दवेहिं ।
जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥१५७०॥ दत्तिभिरेकवारेणैव दत्ताहारा कवलैर्वा गृहे भिक्षाभिः संसृष्टादिभिरथवा द्रव्यैरोदनादिभिराहाराय सप्रमाणैयों भक्तत्यागं कुर्यात् , तत्र दत्तिरेकवारेऽन्नपातः, कृतपरिमाणं प्रत्याख्यानमेतत् ।। १५७० ॥ निरवशेषमाह
सवं असणं सत्वं पाणगं सबखज्जभुजविहं ।।
__वोसिरइ सबभावेण एवं भणियं निरवसेसं ॥ १५७१॥ अशनं आर्द्रकमांससप्तदशधान्यानि, एवं पानं खण्डपानादि, खादिमं फलादि, स्वादिमं दन्तपावनमध्वादि । सर्वखाद्यभोज्यविधी खाद्य इक्षुखण्डादि भोज्यं सर्वतः स्वाद्यं तयोर्विधी प्रकारौ सर्वप्रकारेण सर्वतो व्युत्सृजति । 'एयं' निरवसेसं निराकार पार्यतेऽपि, इदं तु न पार्यते इति विशेषः ॥ १५७१ ॥ संकेतमाह
5-%A5% ROCESCRECORRC-COCOCCC
%
CE
%
%
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org