Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 72
________________ कोटी बावश्यकनियुक्तिदीपिका। ॥२९॥ 45C5C%CE एवं पञ्चक्खाणं अइकंतं होइ नायव्वं ॥ १५६३॥ 'अइच्छिए' अतिक्रान्ते काले ॥१५६३ ।। तत्रानागतप्रत्याख्याने विधिः-पर्युषणायां गुरूणां गोचरवैयावृत्यं कार्य तदा सहित प्रत्याख्यातेऽसहत्वादुपवासासहा अन्या वा काप्याज्ञप्तिः स्यात् , अामान्तराद्वा किश्चिदानेयं स्यात, देहवैयावृत्तिर्वा । उपवासी त गुरुवयावृत्याद्यसहः । ततः क्षमः उपवासवैयावृत्त्ये कुर्यादन्यो वोपवासासहः कुर्यात, यद्वान्यो विहर्ता नास्ति अस्ति वा 18 नम्। परमलामोऽज्ञो वा विधौ, ततः स एव पूर्वमुपवासं कृत्वा पर्युषणायां भुङ्क्ते, यद्वा तपस्वी क्षपकस्तस्य पर्युषणायां पारणं समेतं गोचराक्षमश्च । असहं तपस्विनं ज्ञात्वा पर्युषणायां पारापितः ततस्तपस्वी चेत् क्षमो मनागपि तदा आसनगृहेषु हिण्डते आसन्ने वा न गृहाणि योग्यं वा न लभ्यते ततः स एवेत्यादि प्राग्वत् । तथा ग्लानतां स्वस्य वेत्ति यथा तदिनेऽहं असहः स्यां, वैद्याद्वा वेत्ति, वैद्येनोक्तं अमुकदिनेऽगदं कुर्याः, यद्वा गण्डादिपीडाऽसहत्वं स्वस्य तदा वेत्ति, ततः प्राग्वत । तथा कुलगणसंघाचार्यगच्छहेतून् वा पर्युषणायां वेत्ति । तेनानागतं प्रत्याख्याति । तदा च भुङ्क्ते, पर्युषणातपो निर्जरैव तस्य एवमनागतप्रत्याख्यानमप्येभिः कारण यम् । कोटीसहितमाह पट्टवणओ अ दिवसो पञ्चक्खाणस्स निट्ठवणओ अ। जहियं समिति दुन्नि वि तं भन्नइ कोडिसहियं तु ॥ १५६४ ॥ प्रस्थापकश्च तपःप्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च समाप्तिदिवसश्च यत्र प्रत्याख्याने समेतः तुल्यप्रत्या- * ॥ २९॥ Jain Education interna For Private & Personal use only (Lilww.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106