Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 71
________________ Jain Education Internat भविष्यति पर्युषणा उपलक्षणाच्चतुर्मासकादावपीदं ज्ञेयम् । तत्र पर्युषणायां विकृष्टतपः कार्यम्, तत्र यदि सर्वविकृष्टं कर्त्तुं न शक्नोति तदापि जघन्यविकृष्टं अष्टमं करोति, एवं चतुर्मासे षष्ठं पाक्षिके उपवासः । तथाऽन्येष्वपि स्नात्ररथयात्रादिष्वपि यथाशक्तया तपः कार्यम् । तदा पर्वे मम गुरुवैयावृत्येन तपस्विपारणेन स्वस्य ग्लानतया च अन्येन वा ग्रामगमनकार्यादिना चोपवासस्यान्तरायं भवति ।। १५६० ।। सो 'तवोकम्मं पडिवज्जे तं अणागए काले । एयं पञ्चक्खाणं अणागयं होइ नायव्वं ॥ १५६१ ॥ स इदानीं अनागते काले तत्पर्युषणासम्बन्धि तपःकर्म्म प्रतिपद्यते तदनागते काले एतत्प्रत्याख्यानमनागतं ज्ञातव्यम् ॥। १५६१ ॥ अतिक्रान्तव्याख्यामाह दाइ पज्जोसवणाइ तवं जो खलु न करेइ कारणजाए । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ १५६२ ॥ पर्युषणायां यस्तपो न करोति कारणजाते सति तदेवाह गुर्वादिवैयावृत्येन तपस्विग्लानतयाऽन्तरायं च ।। १५६२ ।। सो दाइ तवोकम्मं पडिवज्जइ तं अइच्छिए काले । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106