Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
5454545%
SAGARORAGARICRORE
सामायारी-आसेवियगिहिधम्मेण किल सावगेण पच्छा निक्खमियत्वं । एवं सावगधम्मो उज्जमिओ होइ । न सक्कइ ताहे भत्तपचक्खाणकाले संथारसमणेण होयवं। अत्रेदं विचार्यते । यदि संस्तारदीक्षाप्यवश्यं श्राद्धैाह्या इत्यस्ति आनन्दादिभिश्च सामग्र्यो नात्ता, ततः केवलचरितानुवादमात्रेणैव न स्थेयं किन्तूक्तबलादपि विधेयम् । तेन ग्रन्थि बवा सामायिकवद्यत्पालयन्ति सावधनियमं तत्र दोषो न घटते । 'इमीए' इत्यादि, इह मरणकाले इहलोकाशंसाप्रयोगः इहलोको मनुष्यलोकस्तस्मिन्नाशंसाऽभिलाषस्तस्याः प्रयोगो यथा इह भवे महत्ववान् स्यामिति १ । एवं परलोको देवलोकः २। जीविताशंसा मरणसमयेऽपि पुस्तकवाचनादिपूजाबहुपरिवारलोकश्लाघ्यत्वदर्शनादनशनिनोऽपि जीवितेच्छाकरणम् ३ । मरणाशंसाप्रयोगोऽनशने न पूज्यत्वे अनिष्टस्पर्शादिना शीघ्र म्रियेऽहमिति चिन्तनम् ४ । कामभोगाशंसा जन्मान्तरे चक्री स्यामित्यादि ५। व्याख्यातं दिग्वतादिदेशोत्तरगुणप्रत्याख्यानम् । सर्वोत्तरगुणप्रत्याख्यानमाह
पच्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं ।
तेण य इहयं पगयं तं पि य इणमो दसविहं तु ॥ १५५७ ॥ प्रत्याख्यानं उत्तरगुणेषु उत्तरगुणविषयं प्रकरणात्साधूनामिदं क्षपणादि उपवासादि, तेनैवात्र सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतमुपयोगः, तदपि चेदं दशविधं मूलभेदापेक्षया ॥ १५५७ ।।
अणागयमइक्वंतं कोडियसहि निअंटिअं चेवं ।
ECRAC%
Jain Education Intem
For Private & Personal Use Only
|www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106