SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 5454545% SAGARORAGARICRORE सामायारी-आसेवियगिहिधम्मेण किल सावगेण पच्छा निक्खमियत्वं । एवं सावगधम्मो उज्जमिओ होइ । न सक्कइ ताहे भत्तपचक्खाणकाले संथारसमणेण होयवं। अत्रेदं विचार्यते । यदि संस्तारदीक्षाप्यवश्यं श्राद्धैाह्या इत्यस्ति आनन्दादिभिश्च सामग्र्यो नात्ता, ततः केवलचरितानुवादमात्रेणैव न स्थेयं किन्तूक्तबलादपि विधेयम् । तेन ग्रन्थि बवा सामायिकवद्यत्पालयन्ति सावधनियमं तत्र दोषो न घटते । 'इमीए' इत्यादि, इह मरणकाले इहलोकाशंसाप्रयोगः इहलोको मनुष्यलोकस्तस्मिन्नाशंसाऽभिलाषस्तस्याः प्रयोगो यथा इह भवे महत्ववान् स्यामिति १ । एवं परलोको देवलोकः २। जीविताशंसा मरणसमयेऽपि पुस्तकवाचनादिपूजाबहुपरिवारलोकश्लाघ्यत्वदर्शनादनशनिनोऽपि जीवितेच्छाकरणम् ३ । मरणाशंसाप्रयोगोऽनशने न पूज्यत्वे अनिष्टस्पर्शादिना शीघ्र म्रियेऽहमिति चिन्तनम् ४ । कामभोगाशंसा जन्मान्तरे चक्री स्यामित्यादि ५। व्याख्यातं दिग्वतादिदेशोत्तरगुणप्रत्याख्यानम् । सर्वोत्तरगुणप्रत्याख्यानमाह पच्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं पगयं तं पि य इणमो दसविहं तु ॥ १५५७ ॥ प्रत्याख्यानं उत्तरगुणेषु उत्तरगुणविषयं प्रकरणात्साधूनामिदं क्षपणादि उपवासादि, तेनैवात्र सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतमुपयोगः, तदपि चेदं दशविधं मूलभेदापेक्षया ॥ १५५७ ।। अणागयमइक्वंतं कोडियसहि निअंटिअं चेवं । ECRAC% Jain Education Intem For Private & Personal Use Only |www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy