________________
आवश्यक
निर्युक्ति
दीपिका ।
॥ २८ ॥
Jain Education Internati
सागारमणागारं परिमाणकडं निरवसेसं ॥ १५५८ ॥
अनागतं पर्युषणादौ गुरुवैयावृत्च्यादेस्तपोऽन्तरायभावादर्वाक् तत्तपःकरणं अनागतम् १ । एवमतिक्रान्ते पर्वणि तपोsतिक्रान्तम् २ | कोट्यौ अन्तौ मिलितौ समानौ यत्र तत्कोटीसहितं आद्यन्तयोश्चतुर्थादितुल्यप्रत्याख्यानमित्यर्थः ३ । नितरां यन्त्रितं नियन्त्रितं यथा अमुकदिने कारणेऽकारणे वा एतत्तपः कार्यमेव ४ । सहाकारैः साकारम् ५। अविद्यमानाकारं अनाकारम् ६ । दत्यादिपरिमाणात् परिमाणकृतम् ७ । सर्वाहारत्यागरूपं निरवशेषम् ८ ।। १५५८ ॥ संकेयं चैव अद्धा पञ्चक्खाणं तु दसविहं ।
सयमेवणुपालणियं दाणुवएसे जह समाही ॥ १५५९ ॥
hi चिह्न अङ्गुष्ठादि सह तेन वर्तते इति सङ्केतम् ९ । ' अद्धा 'त्ति पौरुष्यादिकालमानम् १० । प्रत्याख्यानं दशविधं इदं स्वयमेवानुपालनीयं न तु प्राणातिपातादिप्रत्याख्यानवदन्यकारापणेऽनुमतौ वा निषेधः । दाने कृतोपवासस्यान्येषा - माहारदाने उपदेशे अन्यदानोपदेशे च यथासमाधि स्वेच्छया करोतीत्यर्थः ।। १५५९ ।। दशविधप्रत्याख्यानं व्याख्याति होही पज्जोसवणा मम य तथा अन्तराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सि गेलन्नयाए वा ॥ १५६० ॥
For Private & Personal Use Only
दशविधप्रत्या
ख्यानव्या
|ख्यानम् ।
।। २८ ।।
ww.jainelibrary.org