SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका । ॥ २८ ॥ Jain Education Internati सागारमणागारं परिमाणकडं निरवसेसं ॥ १५५८ ॥ अनागतं पर्युषणादौ गुरुवैयावृत्च्यादेस्तपोऽन्तरायभावादर्वाक् तत्तपःकरणं अनागतम् १ । एवमतिक्रान्ते पर्वणि तपोsतिक्रान्तम् २ | कोट्यौ अन्तौ मिलितौ समानौ यत्र तत्कोटीसहितं आद्यन्तयोश्चतुर्थादितुल्यप्रत्याख्यानमित्यर्थः ३ । नितरां यन्त्रितं नियन्त्रितं यथा अमुकदिने कारणेऽकारणे वा एतत्तपः कार्यमेव ४ । सहाकारैः साकारम् ५। अविद्यमानाकारं अनाकारम् ६ । दत्यादिपरिमाणात् परिमाणकृतम् ७ । सर्वाहारत्यागरूपं निरवशेषम् ८ ।। १५५८ ॥ संकेयं चैव अद्धा पञ्चक्खाणं तु दसविहं । सयमेवणुपालणियं दाणुवएसे जह समाही ॥ १५५९ ॥ hi चिह्न अङ्गुष्ठादि सह तेन वर्तते इति सङ्केतम् ९ । ' अद्धा 'त्ति पौरुष्यादिकालमानम् १० । प्रत्याख्यानं दशविधं इदं स्वयमेवानुपालनीयं न तु प्राणातिपातादिप्रत्याख्यानवदन्यकारापणेऽनुमतौ वा निषेधः । दाने कृतोपवासस्यान्येषा - माहारदाने उपदेशे अन्यदानोपदेशे च यथासमाधि स्वेच्छया करोतीत्यर्थः ।। १५५९ ।। दशविधप्रत्याख्यानं व्याख्याति होही पज्जोसवणा मम य तथा अन्तराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सि गेलन्नयाए वा ॥ १५६० ॥ For Private & Personal Use Only दशविधप्रत्या ख्यानव्या |ख्यानम् । ।। २८ ।। ww.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy