Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 67
________________ C भाणं धरेह भञ्जा देइ । अहवा ठियओ अच्छइ जाव दिन, साहू वि सावसेसं दव्वं गेण्हन्ति पच्छाकम्मपरिहरणट्ठा, दाऊण वंदिउँ विसजेइ अणुगच्छइ । पच्छा सयं भुंजइ । जं च किर साहूणो न दिन्नं तं सावगेण न भोत्तव्वं । जइ पुण साहू नत्थि ताहे देसकालवेलाए दिसालोओ कायव्यो । विसुद्धमावेणं चिंतेयत्वं । जइ साहवो होता नित्थारिओ मि होतो त्ति इत्यादि । अस्यातीचाराः । अन्नादेरदानबुद्ध्या सचित्तेषु निक्षेपणं मायया । तथा एवं सचित्तेन पिधानं स्थगनं सचित्तपिधानं २। एवं कालातिक्रमः । उचितो यो यतिभिक्षाकालस्तमतिक्रम्यानागतं वा निमन्व्य भु२३ । एवं साधोः पोषधोपवासपारणकाले भिक्षागतस्य प्रकटमन्नादि पश्यतः श्राद्धो वक्ति परकीयमिदमन्नं नास्माकीयं तेन न ददे इति परस्य व्यपदेशः छलं परव्यपदेशः परं व्यपदिशति यद्वा अन्यस्य जीवतो मृतस्य वा पुण्यं भवत्विति ४ । एवं मात्सर्य इति याचितः कुप्यति । सदपि न दत्ते तथा अन्योन्नति वैमनस्य मात्सर्य स्यात्तेन यदि द्रमकेण याचितेन दत्तं किमहं ततोऽपि न्यूनः ? इति मात्सर्याहत्ते । सकषायचित्तस्य वा दाने मात्सर्यम् ५। समाप्तं चतुर्थ शिक्षापदव्रतम् ॥१२॥ श्राद्धधर्म निगमयन्नाह इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाइं आवकहियाई, चत्तारि सिक्खावयाई इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तंजहा-तं निसग्गेण वा अभिगमेण वा पंचअईयारविसुद्धं अणुव्वयगुणव्वयाई च अभिग्गहा अन्ने वि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझसणाराहणया, इमीए समणोवासएणं इमे पञ्च अइयारा जाणियव्वाइहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्प RECE5C%CREA5%9 For Private & Personal Use Only Jain Education Internat ww.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106