Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 66
________________ 7 R- आवश्यकनियुक्तिदीपिका । द्वादशव्रतस्वरूपमतिचाराश्च । ॥ २६ ॥ CHECE दोषोज्झितानामित्यर्थः । अन्नपानादीनामादितो वस्त्रपात्रौषधभेषजादिग्रहः अनेन हिरण्यादिव्यवच्छेदः । देशकालश्रद्धासत्कारक्रमयुक्तम् । तत्र शाल्यादिनिष्पत्तिभाग देशः, सुभिक्षादिः कालः, शुद्धचित्तपरिणामः श्रद्धा । अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः। यद्वोत्कृष्टानुत्कृष्टवस्तूनां परिपाटिः क्रमः । एभिर्देशादिभिर्युक्तम् । अनेन विपरीतक्रमव्यवच्छेदमाह । परया भक्त्या परया तत्त्वबुझ्या, तथात्मानुग्रहबुद्ध्या न तु यत्यनुग्रहबुद्ध्या यतयश्चात्मन्यनुग्रहपराः स्युः। संयतेभ्यो मृलोत्तरगुणसंपन्नेभ्यो दानम् । एत्थ सामायारी-सावएण पोसह पारंतेण नियमा साहूण दाउं पारेयव्वं । अन्नया पुण अनियमो, दाउं वा पारेइ पारिए वा देह, तम्हा पुव्वं साहूणं दायव्वं । कहं ? जाहे देसकालो यदा प्रस्तावः ताहे अप्पणा सरीरस्स विभूसं काउं। परं विभूषा किमर्थमुक्ता? उच्यते, अलङ्कतो धर्ममाचरेदिति व्यवहाररक्षायै, साहुपडिस्सयं गतुं निमंतेइ भिक्खं गेण्हह त्ति । साधूणं का पडिवत्ती? साधूनां का प्रतिपत्तियुक्तिः ? ताहे अन्नो पडलं अन्नो मुहणंतगं अन्नो भाणं पडिलेहेइ मा अंतराइयदोसो ठवियगदोसो य, अन्तरायदोषः स्थापनादोषश्च मा भवत इति साधवः पात्रकप्रतिलेखनां विभिन्नाः कुर्युः । सो जइ पढमाए पोरिसीए निमंतेइ अस्थि नमोक्कारइतगा तो घेप्पइ, अह नत्थि न घेप्पइ, तं वहियव्वयं होइ । जइ घणं | लगिजा ताहे घेप्पइ संचे(चि)क्खावे(वि)जइ । जो वा उग्घाडपोरिसीए पारेह पारणइत्तो अन्नो तस्स दिजइ । पच्छा तेण सावगेण समगं गम्मइ । संघाडगो बच्चइ एगो न वट्टा पेसेउं साहुणो पुरओ सावगो मग्गओ घरं नेऊण आसणेण उवनिमंतिञ्जन्ति । जइ निविट्ठा तो लट्ठयं । अहवा न निविस्सन्ति तहावि विणओ पउत्तो, ताहे भत्तं पाणं सयं चेव देइ । अहवा १ णमोकारसहिताइतो' इति आव० हारि० वृत्ती, 'नमोकारसित्ता' इति आव० चूर्णौ । %A5% ॥२६॥ Jain Education Internat AG For Private & Personal Use Only Oliww.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106