Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
STORA
मिच्छत्तविराहणं पावे ॥१॥ जुत्तमदाणमसीले कडसामाइउ होइ समण इव । तस्समजुत्तमदाणं चोदग सुण कारणं तत्थ ॥२॥ कामी सधरंगणओ थूलपइण्णा से होइ दट्ठवा । छेदणभेदणकरणे उद्दिढकडं पि सो भुंजे ॥ ३॥ पंच विसया कामेइ त्ति कामी, सह गृहेण सगृहः, अङ्गना स्त्री सह अङ्गनया साङ्गनः । थूलपइण्णा देसविरत इति । वृक्षादिछेदने पृथिव्यादिभेदने च प्रवृत्तः सामायिकमावादन्यत्र जं च उद्दिढकडं तं कडसामाइओ वि भुंजइ । एवं सो सबविरओ न भवति । एएण कारणेण तस्स न कप्पइ दाउं' । नि० भा० चू० उ० १५ । अत्र यत्सामायिके उद्दिष्टकृतभोग उक्तः स वनपट्टकाद्युद्दिश्यति वृद्धाः। अथाशनादीनिशब्दस्पष्टत्वेऽशनादिभोग एव घटते, उच्यते यद्यशनादिभोगस्तदा कथश्चित्सामायिके स भविष्यति परं पोषधव्रते कथं घटते ? आहारादिनिषेधादेव । सामायिके चाहारग्रहणं गच्छाचरणया प्रायो न दृश्यतेऽतोऽत्र बहुश्रुताः प्रमाणम् । परं भुजेशन्देन भोजनार्थः सामायिके कया रीत्या सङ्गतस्तचिन्त्यं, कायचिन्तादौ उद्दिष्टकृत इव भोगो घटतेऽपि ॥११॥
अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुअं पराए अत्तीए आयाणुग्गहवुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणोवासएणं इमे पंच अइयारा जाणियब्वा तंजहा-सञ्चित्तनिक्खेवणया सच्चित्तपिहणया कालइक्कमे परववएसे मच्छरिया य १२॥ (सूत्र)
भोजनार्थ भोजनकालागतोऽतिथिरुच्यते । तत्रात्मार्थं निष्पादिताहारस्य गृहिवतिनः साधुरेव मुख्योऽतिथिस्तस्य संविभागो दानं अतिथिसंविभागः। संविभागशब्दात्पश्चात्कादिदोषपरिहारो ज्ञेयः। नामशब्दोऽलङ्कारार्थः। न्यायागतानां न्यायो द्विजक्षत्रियवैश्यादीनां स्ववृत्त्यनुष्ठानं तेनागतानां प्राप्तानां अस्त्यैन्येन व्यवहारशुद्ध्यागतानामित्यर्थः । कल्पनीयानामुदमादि
GA%
E0%AROO
www.jainelibrary.org
For Private & Personal Use Only
Jain Education inte

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106