Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 43
________________ 4 4.COMSE5645459 सायं गताः। तत्र देशे स्त्रीत्विा माटी(टिं) दत्त्वा स्थिताः, द्वाभ्यामकृत्यं कृतम् । एकः श्राद्धत्वान चक्रे । पृष्टवान् स्त्रीदेशं यावद् ज्ञाता माता । द्वाम्यां मृतिर्दध्यौ । पारिणामिकीबुद्ध्या त्रयः साधुपार्श्वे प्राव्रजन् । तथा कापि भर्ता सगर्भपन्यां गतः सुता जाता । अन्यपुरे दत्ता संवलमान आयान् सुतापुरे वर्षास्थितः सुतया सह संगतः, वर्षातिक्रमे स्वपुरं गतः। सुतामानायितवान् , सुता तं दृष्ट्वा लजिता निवृत्य मृताऽन्यः प्राबाजीत । पुनरविरत्या दोषः । एका वेश्या प्रसूता युग्मम् । ततो मा स्तोका भाटिं लभे इति द्वे अपत्ये सुतसुतारूपे पुरः पूर्वपश्चिमद्वारयोस्तत्याज । तदा तत्र वणिग्भ्यां मिथो मित्राभ्यां ते द्वे गृहीते, तत्प्रतिचारकदास्यौ गते स्थानं, ततस्ते प्रौढे जाते मिथो विवाहिते । तावता पुत्रो वेश्यायां लग्नः प्रियां नेहते । परं सा माता तेन न ज्ञाता तस्याः पुत्रोऽभूत वधूस्तु वैराग्यात प्रवज्योत्पन्नावधिभिक्षा भ्रमन्ती गता गणिकागृहम् । तत्स्व. रूपज्ञापनाय वेश्यापुत्रं गृहीत्वा परावर्तयत् जगाद च भ्राता पुत्रो देवरो मम त्वम् । यस्त्वत्पिता स भर्ता पिता भ्राता, या ते माता सा मे माता श्वश्रूः सपत्नीति । ततः स भर्ता सम्बुद्धो दीक्षितः । यद्वा कोऽपि सोमिलो वणिग, तत्रान्यवणिग्गृहं प्रतिवेश्म । तत्र सोमिलस्तस्य सौधे काष्ठेनारुह्य तत्स्नुषया सह वसति । एवं काले याति अन्यदा प्रातिवेश्मिकेन जज्ञे । कुड्यं घृष्टम् । नूनं काष्ठेन कोऽप्यारोहति ततश्चटन् धृष्टा वर्चःकूपे क्षिप्तो मलं भक्षयति मृत्रं पिबति । मेघवृष्टे जलभृताद कृपाजलमार्गेण क्षालेन स्वं गृहं गतः विगन्धो वैद्यैः पूर्वरूपः कृतः ततः पुनः पुनः तामेवेच्छत् । एवं त्रीन् वारान् , तुर्यवारायां सङ्कलबद्धो वर्च:कृपे क्षिप्तो मृतः। तथाऽन्येऽपि दोषाः । यथा क्वापि पत्यौ वाणिज्ये गते प्रियाऽन्येन लना, पतिः कतिवरायान प्रियास्वरूपज्ञप्त्यै भिक्षुकवेषेण गृहं गतस्तावत् सा भव्यभक्ष्याणि कृत्वोपपति CANCECRECORROTECK Jain Education Internati For Private & Personal use only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106