Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 46
________________ * सप्तमव्रतस्वरूपमतिचाराश्च। बावश्यक ३ । अस्मिन् व्रते आत्ते तिर्यगदिगबहिस्थजन्तूनां हिंसा न स्यादिति गुणः । एषां नियमानां प्रमाणातिक्रमो नियमितभुव नियुक्ति- ऊर्च चलने । तत्र ऊर्ध्व स्वमानगिर्यारूढो द्रुफलानि पक्ष्यात्तभूषादि स्वतः पतितं लाति न तु यत्नं कुर्यात् । क्षेत्रवृद्धिरिदीपिका। त्येकतो योजनशतं नियमित परतो दशयोजनानीति । तत्र कार्योत्पत्तौ विस्तीर्णदिशो योजनानि संकीर्णदिशि क्षिप्त्वाऽगात् ततः समं क्षेत्रं करोति ४ । स्मृतेरन्तर्धान भ्रंशः स्मृत्यन्तर्धानम् । यथा के मया नियमा आत्ताः सन्तीति स्मृतेरकृतिः । स्मृ. ॥१६॥ तिमूलं च नियमानुष्ठानं ततः स्मृतिभङ्गे नियमभङ्ग इत्यतिचारः५। यद्वा सति लामेऽन्तर्धानं स्वगोपनेन परेण देशान्तरगमनम् । बहुलोमे दोषः लोभनन्दिवत् । गुणे एकाकिनी स्त्री भर्तरि गते क्षुधिता रत्नानि विक्रीणती श्राद्धेन बहुमूल्यानि दृष्ट्वा अनात्तेषु परेण यथेच्छमात्तेषु पत्यावैते रत्नमूल्याङ्चे स नृपायोचे कुटमूल्यकृदयमिति स राज्ञा हतः श्राद्धोऽपूजि । 8| द्वितीयं गुणवतमाह उवभोगपरिभोगवए दुविहे पन्नत्ते, तंजहा-भोअणओ कम्मओ अ। भोअणओ समणोवासएणं | इमे पञ्च अइयारा जाणियव्वा, तंजहा-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभक्खणया दुप्पउलिओसहिभक्खणया तुच्छोसहिभक्खणया । कम्मओ णं समणोवासएणं इमाइं पन्नरस कम्मादाणाई जाणियव्वाई, तंजहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिजे रसवाणिज्जे विसवाणिजे, केसवाणिज्जे जंतपीलणकम्मे निलंछणकम्मे दवग्गिदावणया सरदहत. लायसोसणया असईपोसणया ७॥ (सूत्रम्) * ICCCIALIS CICIEO Jain Education Internatio For Private & Personal Use Only Riww.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106