Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
-
RROCER
वन्दनादौ मुद्रा चिन्त्या । करेमि भंते ! सामाइयं सावजं जोग पञ्चक्खामि दुविहं तिविहेणं जाव साहू पन्जुवासामि तिल काऊणं । अत्र दुविहं तिविहेणं ति पदविपर्यासं पुरःसंक्षेपनधिया सावजंजोगंशब्दविशेषणज्ञापनाय घटते तत्त्वेवं पाठः। जइ चेइआई अस्थि तो पढमं वन्दइ, अत्र प्रथमशब्दाचेत्याभावे पश्चाच्चैत्यानि वन्दते इति वृद्धाः । साहूणं सगासाओ रयहरणं निसजं वा मग्गइ, अह घरे तो से उग्गहियं स्यहरणं अस्थि तस्स असइ पोत्तस्स अंतेण । अत्र रजोहरणमार्गणं अथ च रजोहरणाभावे पोतस्य वस्त्रस्यान्तेनेति यदुक्तं तत्किमर्थ ? भूप्रमार्जनार्थ वा धर्मध्यानकरणार्थ वाऽन्यहेतवे वा तच्चिन्त्यम् । तथा रजोहरणशब्दोऽत्र मोरपिच्छरजोहरणार्थों घटतेऽन्यधर्मध्वजदारुदण्डादि चिन्त्यमानं न सङ्गतिमङ्गति । पच्छा 8 ईरियावहियं पडिक्कमइ पच्छा आलोएचा वन्दइ । आगमनं आलोच्य द्वादशावर्तवन्दनं दत्ते इति वृद्धाः। आयरियादी जहारायणियाए यथाज्येष्ठमित्यर्थः। पुणो वि गुरुं वंदित्ता पडिलेहिता निविट्ठो पुच्छइ पढइ बा, एवं चेइएसु वि । अत्र 12 चैत्येष्वपीत्यतिदेशः सम्यक् चिन्त्यः, असइ साहुचेइआणं पोसहसालाए सगिहेब सामाइयं आवस्सयं वा करेइ । अत्र वाशब्दवार्थे । यद्वा अशक्तः केवलसामाइकदण्डकं उक्त्वा तिष्ठतीति वृद्धाः। तत्थ भणइ जावनियमं समाणेमि परमयं पाठो न श्रूयते । जो इड्डिपत्तो सो एंतो सबिड्डिए एइ तो जणस्स अत्था होइ, अनेन वाक्येनैवं ज्ञायते यथा जनास्था वृद्धिस्तथा न दोपः । आढिया य साहुणो सप्पुरिसपरिग्गहेणं । साधवः सत्पुरुषपरिग्रहेण सत्पुरुषाणां वन्दनाद्याग्रहेण आहताश्च जनमान्याः स्युस्तेन श्राद्धैगुरूणां अभिग्रहादिभावद्रव्यस्तवः क्रियते तद्युक्तं इति वृद्धाः। जइ सो कयसामाइओ एइ ताहे आसहत्थिमाइणा जणेण य अधिगरणं पवत्तइ । ताहे न करे । सामायिकं गृहे कृत्वा नायातीत्यर्थः । कयसामाइएण पाएहिं
-%A5%ASCARRORSCOREAL
Jain Education Internal
For Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106