SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ - RROCER वन्दनादौ मुद्रा चिन्त्या । करेमि भंते ! सामाइयं सावजं जोग पञ्चक्खामि दुविहं तिविहेणं जाव साहू पन्जुवासामि तिल काऊणं । अत्र दुविहं तिविहेणं ति पदविपर्यासं पुरःसंक्षेपनधिया सावजंजोगंशब्दविशेषणज्ञापनाय घटते तत्त्वेवं पाठः। जइ चेइआई अस्थि तो पढमं वन्दइ, अत्र प्रथमशब्दाचेत्याभावे पश्चाच्चैत्यानि वन्दते इति वृद्धाः । साहूणं सगासाओ रयहरणं निसजं वा मग्गइ, अह घरे तो से उग्गहियं स्यहरणं अस्थि तस्स असइ पोत्तस्स अंतेण । अत्र रजोहरणमार्गणं अथ च रजोहरणाभावे पोतस्य वस्त्रस्यान्तेनेति यदुक्तं तत्किमर्थ ? भूप्रमार्जनार्थ वा धर्मध्यानकरणार्थ वाऽन्यहेतवे वा तच्चिन्त्यम् । तथा रजोहरणशब्दोऽत्र मोरपिच्छरजोहरणार्थों घटतेऽन्यधर्मध्वजदारुदण्डादि चिन्त्यमानं न सङ्गतिमङ्गति । पच्छा 8 ईरियावहियं पडिक्कमइ पच्छा आलोएचा वन्दइ । आगमनं आलोच्य द्वादशावर्तवन्दनं दत्ते इति वृद्धाः। आयरियादी जहारायणियाए यथाज्येष्ठमित्यर्थः। पुणो वि गुरुं वंदित्ता पडिलेहिता निविट्ठो पुच्छइ पढइ बा, एवं चेइएसु वि । अत्र 12 चैत्येष्वपीत्यतिदेशः सम्यक् चिन्त्यः, असइ साहुचेइआणं पोसहसालाए सगिहेब सामाइयं आवस्सयं वा करेइ । अत्र वाशब्दवार्थे । यद्वा अशक्तः केवलसामाइकदण्डकं उक्त्वा तिष्ठतीति वृद्धाः। तत्थ भणइ जावनियमं समाणेमि परमयं पाठो न श्रूयते । जो इड्डिपत्तो सो एंतो सबिड्डिए एइ तो जणस्स अत्था होइ, अनेन वाक्येनैवं ज्ञायते यथा जनास्था वृद्धिस्तथा न दोपः । आढिया य साहुणो सप्पुरिसपरिग्गहेणं । साधवः सत्पुरुषपरिग्रहेण सत्पुरुषाणां वन्दनाद्याग्रहेण आहताश्च जनमान्याः स्युस्तेन श्राद्धैगुरूणां अभिग्रहादिभावद्रव्यस्तवः क्रियते तद्युक्तं इति वृद्धाः। जइ सो कयसामाइओ एइ ताहे आसहत्थिमाइणा जणेण य अधिगरणं पवत्तइ । ताहे न करे । सामायिकं गृहे कृत्वा नायातीत्यर्थः । कयसामाइएण पाएहिं -%A5%ASCARRORSCOREAL Jain Education Internal For Private & Personal use only ww.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy