Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 50
________________ k आवश्यक नियुक्ति- दीपिका। ॥१८॥ SCRECI | हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा ॥ २॥ सव्वं ति भाणिऊणं विरई खलु जस्स नवमव्रतसब्बिया नत्थि । सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ॥ ३॥ सामाइयस्स समणोवासएणं पञ्च | स्वरूपमति अइयारा जाणियव्वा, तंजहा-मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकर- | चाराश्च। | णया सामाइयस्स अणवट्ठियस्स करणया ९॥ (सूत्रम् ) सावद्यः सपापः योगो व्यापारः तस्य परिवर्जनं सावधयोगपरिवर्जनं कालावधिनेति, निरवद्ययोगानां निरवद्यव्यापाराणां परिसवनं आसेवनं च । समो रागद्वेषवियुक्तो जन्तुस्तस्य आयो लामः प्रतिक्षणं वर्द्धमानानां ज्ञानदर्शनचरणानां समायः। समाय एव कार्यमस्येति सामायिकं । तं सावएण कहं काय ? इह सावगो दुविहो इड्डिपत्तो अणड्डिपत्तो य, ऋद्धिप्राप्तः अनृद्धि(प्राप्त)श्वेत्यर्थः। जो सो अणडिपत्तो सो चेइयघरे साहुसमीवे घरे पोसहसालाए वा जत्थ वा वीसमइ अच्छइ निवावारों सव्वत्थ करेइ सवं चउसु ठाणेसु नियमा कायवं । अत्र सर्वशब्देन सर्व षडावश्यकं इति वृद्धा व्याख्यान्ति । चेइयघरे साहुम्ले पोसहसालाए घरे आवस्सयं करेंतो ति । यदि धरणादिमीः स्यात्तदा साधुसकाशे न करोति । ताहे घरे चेव सामाइयं काऊण उवाहणाओ मोत्तूण सचित्तदवविरहिओ बच्चइ । तत्रानुक्तोऽपि श्रीभगवत्यायुक्तः श्राद्धस्य साधुपार्श्वे गमे पञ्चविधाभिगमो ज्ञेयः। | पंच समिओ तिगुत्तो। ईरियाए उवउत्तो जहा साहू भासाए सावजं परिहरन्तो एसणाए कट्ठ लेटुं वा पडिलेहेत्तु पमजिउ, एवं आयाणे निक्खेवणे खेले सिंघाणे न विगिंचति विगंचंतो वा पडिलेहिय पमन्जिय थंडिले, जत्थ चिट्ठइ तत्थ गुत्तिनिरोह करेइ । एयाए विहीए गन्ता तिविहेण नमिऊण साहुणो पच्छा साहुसक्खियं सामाइयं करेइ । अत्र श्राद्धस्य शालागमसाधु CIAL For Private & Personal Use Only V Jain Education Internet www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106