Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
विकल्पितमेतदिति । यतः श्रीअभयदेवसूरिणाप्ययमेव 'पडिकंत' इतिशब्द इत्थमेव व्याख्यातस्तथाहि एवं सामायिक | कृत्वा ईर्यापथं प्रतिक्रान्तो बन्दित्वा पृच्छति पठति वा । प्रथमपश्चाशके । तथा पुष्प(फ)तम्बोलपावारगमाइ बोसिरइ त्ति,
अत्र पावारगश देन दुष्प्रत्युपेक्ष्यो वस्त्र विशेषो ज्ञेयो न पुनः सामान्येन प्रावरणमित्यपि प्राग मुखवस्विकाधिकारे निर्णीतमस्ति । 'खरडो तह बोरठी( वोरुट्ठी) सलोमपडओ तहा हवइ जीणं । सदसं वत्थं पल्हविमाईणमिमे उ पजाया' ।।१।। इति प्रवचनसारोद्धारे । यद्यत्र दण्डके प्रत्याख्यानं साक्षात्रोक्तं तथापि विधिवादचरितानुवादाभ्यां श्रावकस्यापि प्रत्याख्यानाधिकारित्वात् , 'आवस्सयं करितो त्ति' इत्यादिना च षड्विधावश्यकस्य प्रस्तुतत्वात् प्रत्याख्यानमपि विधेयमेव । तथा चावश्यकस्य चूर्णी संकेयं नाम केतमिति गृहस्याख्या गृहवासिनां प्रत्याख्यनमित्युक्तं भवति । तथा सावओ पोरिर्सि पच्चक्खाइत्ता खित्तं गओ इत्यादि । तथा एलकाक्षोत्पत्तौ साविगा एगस्स मिच्छादिद्वियस्स दिना । वेयालियं आवस्सयं करेइ पच्चक्खाइ य । आव०चूणौँ । तस्मादत्रानुक्तमपि प्रत्याख्यानं ज्ञेयं । प्रत्याख्यानान्ते च देसावगासियं उवभोगपरिभोगं पच्चक्खामीति व्रतद्वयमुच्चार्यम् । देशावकाशिके च पूर्वगृहीतसर्वव्रतप्रमाणानि स्मृत्वा संक्षेप्याणि । उक्तं चावश्यकचूर्णो देसावगासिगाधिकारे | एवं सबबएसु जे पमाणा ठविया ते पुणो दिवसे उस्सारेइ । एवं 'एगमुहुत्तं दिवसं राई पंचाहमेव पक्खं वा । वयमिह धारेउ दढं जावइयं उस्सहे कालं' ।। इत्यादि । व्रतप्रमाणस्मरणे च व्रतानां शोधनार्थ श्रीउपासकदशासूत्रावश्यकादिनियुक्त्यादियुक्त्या सम्यक्त्वमूलद्वादशव्रतसंलेखनातीचाराः पञ्चाशीतिरालोचनीयाः, आनन्दादिभ्यः श्रीवीरेणैषामतीचाराणामेवोक्तत्वात । तत एवं पड्विधावश्यकं कृत्वा 'पाणिवहमुसावाए अदिन्नमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं उस्मासाणं भविजाहि ॥१॥
Jain Education Internat
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106