Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 62
________________ आवश्यक निर्युक्ति दीपिका । ॥ २४ ॥ Jain Education Interna पोसहे, पोसहोववासस्स समणोवासएणं इमे पश्च अइयारा जाणिथव्वा, तंजहा - अप्पडिलेहियदुपडिहि सिजा संथारए अपमज्जियसिज्जासंधारए अप्पडिले हिय दुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमज्जि दुप्पमज्जियउच्चार पासवण भूमीओ पोसहोववासस्स सम्मं अणणुपालणया ११ || (सूत्रम् ) _ पोष या पर्वसु वर्त्तते । पर्वाणि चाष्टम्यादितिथयः । पूरणात्पर्व, धम्मपचय हेतुत्वादित्यर्थः । अत्र योषधशब्दो व्या पर्वस्विति चिन्त्यं, ये पोषधा अविरतैर्भरतादिभिर्दिनत्रयमिह लोकार्थं कृताः ते पोषघव्रतमध्ये न घटते आशंसारूपत्वेन निष्फलत्वात् । नामग्रहण एव यदि ग्राह्यस्तदा सामायिकशब्दोऽपि सम्यक्त्व सामायिके वर्त्तमानत्वात् 'बहुसो सामाइयं' इति कथं ? यावज्जीवं सामायिकं इति किं न ? पोषधशब्दव नियमभोजनतपोमुख्यार्थेषु सिद्धान्तशैल्या दृश्यते । परं व्रताधिकारे सर्वपोषध एव युक्त्या दृश्यतेऽतीचाराश्च तस्य । स च पर्वसु रूढो भवति । तथा पर्वाण्यष्टम्यादय इति पञ्चम्यादयो द्वितीयाद्या वा किं नोक्ताः १ । पोषधे उपवसनं पोषधोपवासः । नियमविशेषाख्यानं चेदं । पोषधोपवासश्चतुर्विधः प्रज्ञप्तस्तद्यथा - आहारपोषध आहारनिमित्तं धर्मपूरणं पर्वेति भावः । एवं शरीरसत्कारविषयं धर्मपूरणं शरीरसत्कारपोषधः । तथा ब्रह्म कुशलानुष्ठानं चर्यं समाचरणीयं ब्रह्म च तच्चर्यं चेति समासः । एवं अव्यापारपोषधो हि सावद्यव्यापारत्यागः । तत्राहारपोषधो द्विधा देशतः सर्वतश्च । देशे विकृत्यादिसंक्षेपाचाम्लैकाशनद्विर्भक्तादिरूपः, सर्वतः अहोरात्रं चतुराहारत्यागः १ । तथा शरीरसत्कारपोषधः स्नानोद्वर्त्तनविलेपनपुष्पगन्धताम्बूल वनाभरणादीनां मध्यादमुकं शरीरसत्कारं न करिष्यामीति देशतः, सर्व स्नानादि न कुर्वे इति सर्वतः २ । एवं ब्रह्मचर्य For Private & Personal Use Only पोषधोपवास व्रत स्वरूपमतिचाराश्च । ॥ २४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106