Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यकनियुक्ति दीपिका।
आगंतव्वं । तेण न करेइ । कृतसामायिकस्योपानत्याग एव लोकाद्विशिष्ट उक्तः न तु प्रावरणमोचनादि । अत्र सामायिक| सामायिकनिषेधोऽपि दोषाय न गणितः व्यवहारादिनयप्रामाण्यात । आगओ साहसमीवे करे। जह सोसावगो तोना ग्रहणकोइ उद्वेइ । अह अहाभद्दउ त्ति पूया कया होइ त्ति । अथ भद्रक एवास्ति राजा तेन पूजा कृता वीक्ष्यते । ताहे पुवरइयं
विधिः। आसणं करेइ । गुरूणां पूर्वरचितं आसनं क्रियते । आयरिया उद्विया य अच्छंति । उत्थितास्तिष्ठन्ति । स सामाइयं काऊण पडिकतो वंदित्ता पुच्छह । अत्र वन्दित्वा कृतिकर्मणेति घटते । सो य किर सामाइयं करितो मउडं न अवणेइ मुकुटं नापनयति न मुश्चेत् । कुण्डलाइनाममुदं पुप्फतंबोलपावारगमाइ बोसिरइ । अत्र प्राचारकादीनिशब्देन अप्रतिलेख्यवस्त्रपश्च- 10 कमध्यस्थं पल्हवि(वी)कोयव(वि)पावार इति प्रावारनामकं झीलाच्छाटडाप्रभृति त्यजति यथा साणीपाचारपिहियं । अत्र प्रावारशब्दार्थः न तु प्रावार इत्युत्तरासङ्गः, यतः सिद्धान्ते प्रावारशब्देनोत्तरासङ्गः क्वापि न व्याख्यातः । अन्ने भणन्ति मउडं पि अवणेइ । एसा विही सामाइयस्स । अत्र सामायिकशब्देन सर्वावश्यकनिगमनं ज्ञेयम् इति वृद्धाः, नो चेदमुना विधिना सामायिकं कोऽपि कुर्वन्नन्यगच्छेषु नोपलभ्यते । सवं चउसु ठाणेसु नियमा कायवं ति । यदा पूर्वोक्तस्थानपञ्चकमध्याच्चैत्यादिषु चतुर्ष स्थानेषु सामायिकं करोति तदा नियमादावश्यकं सर्वमपि षड्विधमपि करोमीति । ननु सर्वमिति विशेषणं तस्य चावश्यकं विशेष्यत्वेन कथं लभ्यते ? उच्यते केवलस्य श्रावकसामायिकस्य सर्वमिति विशेषणस्यासम्भवात । उत्तरत्र चानन्तरमेव आवस्सयं करितो चि इत्यादिनावश्यक विधेर्वक्ष्यमाणत्वादावश्यकमिति विशेष्यं संगच्छत एव । आवासयं करितो
695%25ARA65%EOC4%95
॥
Jain Education Internati
For Private & Personal use only
HOMww.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106