Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यकनियुक्तिदीपिका ।
सप्तमव्रतस्वरूपमतिचाराश्च।
१७॥
SECRECAUSA
मजेहिं य मंसेहि य विरमेजा अचहियकामो ॥ १॥ जत्थथि सत्तपीला उवभोगो थोवओ य तहियं तु । कुजा नाइपसंग सेसेसु वि सत्तिओ निउणं' ॥२॥ शेषेष्वपि श्राद्धाचीर्णेष्वप्यारम्भेष्वतिप्रसङ्गं न कुर्यात् ।
अथ कर्मतः, कर्मादानानीति अन्यारम्मेभ्यो बहुबानावरणादिकर्मबन्धहेतुत्वादादानानि कर्मादानानि । अङ्गारकर्म अग्निज्वालनोत्थव्यापारो लाभार्थम् १ । वनकर्म वनस्पतिकायवृक्षदारुवंशकटादितणादिफलपुष्पपत्रच्छेदविक्रयकणदलनाद्यारम्भो लाभार्थमिति सर्वत्र ज्ञेयं २। शकटेन जीवन शकटाङ्गविक्रयः शकटकर्म उपलक्षणाद्यानपात्राङ्गादिविक्रयश्च शकटकर्म ३ । माटकार्थ शकटाश्चगवादिदानं भाटकेन वस्तुवहनं शकटादिना भाटककर्म ४ । हलखेटनभूस्फोटनाश्मघट्टनादिना वृत्तिः स्फोटकर्म ५। आकरे दन्तकेशमुक्तानखादिजल्पनं तद्ग्रहणं दन्तवाणिज्यं ६ । लाक्षामनःशिलादिवाणिज्यं कृम्यादिधाताय ७। म्रक्षणादितापनं मधुमद्यादिविक्रयो रसवाणिज्यं ८। विषशस्त्रहलहरितालादिजन्तुघातकवस्तुविक्रयो विषवाणिज्यं १। द्विपदचतुष्पदविक्रयः केशवाणिज्यं केशशब्देन पञ्चेन्द्रिया ज्ञेयाः १० । अरघट्टकादिकरणं यन्त्रपीडनकर्म ११ । पशूनां शोभाद्यर्थ दाहवेधादिकृतिनिर्लाञ्छनम् १२ । धान्याद्यर्थ दवदापनं १३ । सरोइदतटाकानां धान्याद्यर्थ वैरिसैन्यदुःखार्थ शोषणं सारणिवाहनं सरोइदतटाकशोषणता १४ । असती घोटकादिका तासां पोषणं घोटकाद्यर्थ एवं | दास्यादिपोषः तथा गृहरक्षायै श्वादिपोषः क्रीडाद्यर्थ शुकादिपोषः एतदप्यसतीपोषशब्देन ज्ञेयं १५। एवं पञ्चदशानां कथनादन्येषामप्येवंजातीयानां बहुसावध कर्मणां त्यागः कार्यः ।। ७॥ ___ अणत्थदंडे चउविहे पन्नत्ते, तंजहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे,
I
ॐिॐॐॐॐॐ*++
n
CSI
Jain Education Internat
For Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106