SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिदीपिका । सप्तमव्रतस्वरूपमतिचाराश्च। १७॥ SECRECAUSA मजेहिं य मंसेहि य विरमेजा अचहियकामो ॥ १॥ जत्थथि सत्तपीला उवभोगो थोवओ य तहियं तु । कुजा नाइपसंग सेसेसु वि सत्तिओ निउणं' ॥२॥ शेषेष्वपि श्राद्धाचीर्णेष्वप्यारम्भेष्वतिप्रसङ्गं न कुर्यात् । अथ कर्मतः, कर्मादानानीति अन्यारम्मेभ्यो बहुबानावरणादिकर्मबन्धहेतुत्वादादानानि कर्मादानानि । अङ्गारकर्म अग्निज्वालनोत्थव्यापारो लाभार्थम् १ । वनकर्म वनस्पतिकायवृक्षदारुवंशकटादितणादिफलपुष्पपत्रच्छेदविक्रयकणदलनाद्यारम्भो लाभार्थमिति सर्वत्र ज्ञेयं २। शकटेन जीवन शकटाङ्गविक्रयः शकटकर्म उपलक्षणाद्यानपात्राङ्गादिविक्रयश्च शकटकर्म ३ । माटकार्थ शकटाश्चगवादिदानं भाटकेन वस्तुवहनं शकटादिना भाटककर्म ४ । हलखेटनभूस्फोटनाश्मघट्टनादिना वृत्तिः स्फोटकर्म ५। आकरे दन्तकेशमुक्तानखादिजल्पनं तद्ग्रहणं दन्तवाणिज्यं ६ । लाक्षामनःशिलादिवाणिज्यं कृम्यादिधाताय ७। म्रक्षणादितापनं मधुमद्यादिविक्रयो रसवाणिज्यं ८। विषशस्त्रहलहरितालादिजन्तुघातकवस्तुविक्रयो विषवाणिज्यं १। द्विपदचतुष्पदविक्रयः केशवाणिज्यं केशशब्देन पञ्चेन्द्रिया ज्ञेयाः १० । अरघट्टकादिकरणं यन्त्रपीडनकर्म ११ । पशूनां शोभाद्यर्थ दाहवेधादिकृतिनिर्लाञ्छनम् १२ । धान्याद्यर्थ दवदापनं १३ । सरोइदतटाकानां धान्याद्यर्थ वैरिसैन्यदुःखार्थ शोषणं सारणिवाहनं सरोइदतटाकशोषणता १४ । असती घोटकादिका तासां पोषणं घोटकाद्यर्थ एवं | दास्यादिपोषः तथा गृहरक्षायै श्वादिपोषः क्रीडाद्यर्थ शुकादिपोषः एतदप्यसतीपोषशब्देन ज्ञेयं १५। एवं पञ्चदशानां कथनादन्येषामप्येवंजातीयानां बहुसावध कर्मणां त्यागः कार्यः ।। ७॥ ___ अणत्थदंडे चउविहे पन्नत्ते, तंजहा-अवज्झाणायरिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे, I ॐिॐॐॐॐॐ*++ n CSI Jain Education Internat For Private & Personal use only ww.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy