SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern अणत्थदंड वेरमणस्स समणोवासएणं इमे पश्च अइयारा जाणियव्वा, तंजहा- कंदप्पे कुक्कुए मोहरिए संजुत्ता हिगरणे उपभोगपरिभोगाइरेगे ८ ॥ (सूत्रम् ) अर्थः कार्यं गृहिणः क्षेत्रवास्तुधनधान्यदेहादिविषयम् । तस्मै आरम्भो भूतोपमर्दोऽर्थदण्डः । अनर्थोऽकार्यो (4) भूतानि दण्डयते हिनस्तीत्यनर्थदण्डः । यथा मत्तस्तरुं प्रहरति तत्स्थजन्तून् हन्ति इत्यादि । तत्र अपध्यानं दुर्ध्यानं वैरिघातऋद्धिप्रार्थनादि तस्याचरितं आचरणं १ । प्रमादो मद्यादिस्तेन तस्य वाचरितं २ । हिंसा हेतुशस्त्राग्रिविषादिदानं हिंसाप्रदानं ३ । पातयति दुर्गताविति पापकर्म तस्योपदेशो यथा कृष्यादि कुर्वित्यादि, अलं पासायखंभाणं इत्यादि च ४ । कन्दर्पो विषयरागात् प्रहासमिश्रं मोहोद्दीपकं नर्म, यतः श्राद्धोऽदृट्टहासं न कुर्यात् ईषद् हसेत् कार्ये सति १ | कौत्कुच्यमनेकधा मुखाक्षिपदप्रभृतिचेष्टापूर्विका हासादिजनिका भण्डक्रिया २ । मौखर्यं धायं प्रायमसत्यमसम्बद्धप्रलापित्वम् ३ । संयुक्ताधिकरणं मूशलोदूखलादिसंयोजनम् । संयुक्तं च तदधिकरणं चेति समासः ततः संयुक्तानि शकटादीनि न धार्याणि ४ । उपभोगपरिभोगयोग्यद्रव्याणामाधिक्यकरणम् । यतः श्राद्धः स्नानताम्बूलाईवस्तूनि तावन्ति न लायाद्यावन्त्यन्योऽप्यादाय सादि विराधयति । पुष्पादीन् त्रसांच त्यजेत् ५ । निषिद्धानर्थदण्डस्यैतेऽतिचाराः ॥ ८ ॥ उक्तं तृतीयं गुणव्रतम् । अथ चत्वारि शिक्षाव्रतानि । शिक्षा नाम पुनः पुनरभ्यासः, यतः सामायिकदेशा व काशिकादीनि पुनः पुनः क्रियन्ते । सामाइअं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च । सिक्खा दुविहा गाहा उववायटिई गई कसाया य । बंधंता वेयंता पडिवज्जाइक्कमे पंच ॥ १ ॥ सामाइअंमि उ कए समणो इव सावओ For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy