Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 47
________________ AC% उपशब्दः सकृदर्थेऽन्तर्भोगे च, तत उपभोग आहारादेः। परिशब्द आवृत्तौ पुनः पुनरर्थे बहिर्मोगे वा ततः परिभोगो वस्त्रादेः, द्वयोर्विषयं उपभोगपरिभोगव्रतम् । तत्र भोजनत उत्सर्गेण श्राद्धोऽपि निरवद्यप्रासुकमोजी अशक्तौ सचित्तवर्जको वा स्यात्, अपवादतोऽनन्तकायबहुवीजपृथ्वीकायतुच्छौषधितुच्छफलविवर्जकः स्यात् । अशनेऽनन्तकायं आर्दकमांसादि, पाने रसकं मद्यादि, खादिमे उदुम्बरादिफलादि, स्वादिमे मध्वादित्यजनम् । उपपरिभोगे 'उल्लणविहि दंतणविहि अभंगणवि. फलवि० तिल्लवि० उज्वलणवि० मजणवि. वत्थविलेवणभृसणपुष्प(प्फ)धूवभोयणपिञ्जखजगसूअनेहमाहुरसागाजेमणपाणिय. मुहवासइत्यादिनियमाश्चिन्त्याः । ' उल्लणं' क्लिन्नाङ्गरूक्षणवस्त्रं गन्धकाषायादि ‘उज्वलणं' पीठिकादि, सूपो दालिः, जेमनं | वटकादि, तत्रानाभोगादिना सचित्तादिभोगेऽतिचारः। अथ कर्मतः कर्म व्यापारस्तदाश्रित्य, असावधव्यापारेण मुख्यतो भाव्यं अशक्ती महासावद्यत्यागः कार्यः। तत्र भोजनतो भोजनमाश्रित्य सह चित्तेन जीवेन वर्तते इति सचित्तः स चासावाहारश्च सचित्ताहारः नियमाधिकस- | चिचादानं १। सचित्तेन प्रतिबद्ध आहारो यथा वृक्षप्रतिबद्धो गुन्दादि पक्कफलानि वा २। अपक्कौषधयश्च नखदलिककणिकाया अपरिणतास्तासां भक्षणताऽचित्तधिया ३। दुष्पकौषधयोऽर्द्धपक्कफलिकापृथुकशाकादिरूपाः ४ । तुच्छौषधयो मुद्गफल्याचा असारास्तासां भक्षणेनाहारस, क्वापि राजाश्ववाहनिकां गतो नरं फलिका अदन्तं गच्छन् आयांश्च दृष्ट्वा अहोऽस्येयत्कालं खादने कियन्मध्ये सारमभूदिति परीक्षायै जनस्तचन्दमदास्यदुग्धफेनमेवाद्राक्षीत्ततो येषां फलिकाकोमलपृथुकादीनां भक्षणे घना विराधनाल्पा च तुष्टिः तत्तुच्छफलम् । तथा 'पुष्फफलेहिं रसेहि य बहुतसपाणेहिं अजयहाणेहिं । ECRECROCHEDCAROO Ww.jainelibrary.org Jain Education Internation For Private & Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106