________________
*
सप्तमव्रतस्वरूपमतिचाराश्च।
बावश्यक ३ । अस्मिन् व्रते आत्ते तिर्यगदिगबहिस्थजन्तूनां हिंसा न स्यादिति गुणः । एषां नियमानां प्रमाणातिक्रमो नियमितभुव नियुक्ति- ऊर्च चलने । तत्र ऊर्ध्व स्वमानगिर्यारूढो द्रुफलानि पक्ष्यात्तभूषादि स्वतः पतितं लाति न तु यत्नं कुर्यात् । क्षेत्रवृद्धिरिदीपिका। त्येकतो योजनशतं नियमित परतो दशयोजनानीति । तत्र कार्योत्पत्तौ विस्तीर्णदिशो योजनानि संकीर्णदिशि क्षिप्त्वाऽगात्
ततः समं क्षेत्रं करोति ४ । स्मृतेरन्तर्धान भ्रंशः स्मृत्यन्तर्धानम् । यथा के मया नियमा आत्ताः सन्तीति स्मृतेरकृतिः । स्मृ. ॥१६॥
तिमूलं च नियमानुष्ठानं ततः स्मृतिभङ्गे नियमभङ्ग इत्यतिचारः५। यद्वा सति लामेऽन्तर्धानं स्वगोपनेन परेण देशान्तरगमनम् । बहुलोमे दोषः लोभनन्दिवत् । गुणे एकाकिनी स्त्री भर्तरि गते क्षुधिता रत्नानि विक्रीणती श्राद्धेन बहुमूल्यानि
दृष्ट्वा अनात्तेषु परेण यथेच्छमात्तेषु पत्यावैते रत्नमूल्याङ्चे स नृपायोचे कुटमूल्यकृदयमिति स राज्ञा हतः श्राद्धोऽपूजि । 8| द्वितीयं गुणवतमाह
उवभोगपरिभोगवए दुविहे पन्नत्ते, तंजहा-भोअणओ कम्मओ अ। भोअणओ समणोवासएणं | इमे पञ्च अइयारा जाणियव्वा, तंजहा-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभक्खणया दुप्पउलिओसहिभक्खणया तुच्छोसहिभक्खणया । कम्मओ णं समणोवासएणं इमाइं पन्नरस कम्मादाणाई जाणियव्वाई, तंजहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिजे रसवाणिज्जे विसवाणिजे, केसवाणिज्जे जंतपीलणकम्मे निलंछणकम्मे दवग्गिदावणया सरदहत. लायसोसणया असईपोसणया ७॥ (सूत्रम्)
*
ICCCIALIS
CICIEO
Jain Education Internatio
For Private & Personal Use Only
Riww.jainelibrary.org