Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
HOSE%
आवश्यकनियुक्ति
सोलस चेव सहस्सा अट्ठसया चेव हुँति अट्टहिया। एसो उवासगाणं वयगहणविही समासेणं ॥४॥
तृतीयो विमागः।
दीपिका।
४८
5-155
३४२
कालत्रयेणेतैर्मङ्गैस्त्रिगुणितेनागतमाह-पन्नाससहस्साई, चत्वारि सयाई तह य चउवीसा । काल२४००
तियगुणियमेयं अणुब्बयाणं छभंगीए ॥१॥ एष संक्षेपव्रतग्रहणविधिः । तथात्र षड्भङ्गादयो विक१६८०६ ल्पाश्चत्वारः स्युस्तत्र षड्भङ्गयां आयव्रते षड्भङ्गाः, आद्यद्वितीययोस्तु प्रत्येकोच्चारे १२ संयुक्तोचारे ११७६४८ तु ३६ भङ्गा एवं ४८ भङ्गाः। आद्यद्वित्रियोगे प्रत्येकं ग्रहणे १८ द्विसंयोगे ३६ त्रिगुणाः क्रियन्ते १०८ ८२३५४२ जायन्ते यतः प्राणा० मृषा०, अद० मृ०, प्रा० अद०, एवं त्रियोगे २१६ मेदाः सर्वे ३४२ एवं द्वादश५७६४८०० व्रतैरपि ज्ञेयाः। इह सामायिकपौषधसंविभागेषु पड्भङ्गथादि तदतीचाराणां न करोमीत्यादिप्रकारो | ४०३५३६०६। ज्ञेयः, अन्यथा वा स्वधिया भाव्यं, सामायिके वा बहुसो सामाइयं कुजा मध्यस्थो भूयादिति युच्या
२८२१७५२४८ | पौषधे नियमरूपपौषधयुक्त्या वा चिन्त्यम् । सर्वसत्यवं इह आद्यव्रते ६ भङ्गास्ततो द्विकादियोगेषु M॥१९७७३२६७४२ | पाश्चात्यः पाश्चात्योऽङ्कः सप्तगुणः षड्युतश्च क्रियते । एषा स्थापना चैवम् ।
१३८४१२८७२० षड्भङ्गीप्ररूपणा ॥
ॐ A%
Jain Education Internal
Care
For Private & Personal Use Only
PRw w.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106