________________
आवश्यक
निर्युक्तिदीपिका ।
॥ ७ ॥
Jain Education Internat
लेख्या यथा एकोद्विकेक्षिप्तो जातस्त्रिकः, स (च) त्रिके क्षिप्तो जाताः पडित्यादि यावदन्त्यं पञ्चकं मुक्त्वा पश्चाद्दश जाताः । अथ एकविंशतिभङ्गैः सर्वव्रतभेदा लिख्यन्ते । तत्राद्यवते २१ ततस्त एव द्वाविंशतिगुणा एकविंशतियुक्ताश्च सर्वव्रतसंख्या क्रमात् स्थापना । एकोनपञ्चाशद्भग्यां एकत्रते ४९, व्रतद्वये २४९९, व्रतत्रये १२४ ततो नवकत्रयं, व्रतचतुष्के ६२४ नवकचतुष्कं एवं ३१२४ नवकपञ्चकं, १५६२४ नवकषट्कं । एवं व्रतवृद्ध्या लिखिताङ्केभ्यो नवकवृद्धिर्ज्ञेया यावद् द्वादश (मे) द्वादश नवकाः । ७८१२४, ३९०६२४, १९५३१२४, ९७६५६२४, ४८८२८१२४, २४४१४०६२४ । ३३ । १ ३२ । ३ ३१ । २
२३ | ३
२३ । १
२२ । ३
२१ । ३
१३ ।२
१२।६
११ । ६
एवं २१
२१ ४८३
१०६४७
२३४२५५
५१५३६३१
११३३७९९०३ २४९४३५७८८७
५४८७५८७३५३५ १२०७२५९२१७७९१ २६५५१९२२७९१४२३ ५८४३१८३०१४११३२७ १२८५५००२३३१०४९२१५
४९ २४९९ १२४९९९
६२४९९९९
३१२४९९९९९
१५६२४९९९९९९
७८१२४९९९९९९९ ३९०६२४९ १९५३१२४९९९९९९ ९७६५६२४९९९९९९९ | ४८८२८१२४९९९९९९९९ २४४१४०६२४९९९९९९९
For Private & Personal Use Only
२२ ।९
तिविद्धं तिविद्वेण तिविहं दुविहेणं तिविहं एगविहेणं दुविदं तिविद्देणं दुविहं दुविद्देणं दुविहं एगविणं २९ । ९ एगविहं तिविणं १३ । ३ एगविहं दुबिहेणं १२ । ९ एगविहं एगविणं ११ । ९ एवं ४९ भङ्गाः
श्रावक
व्रत
भङ्गाः ।
॥ ७ ॥
www.jainelibrary.org