Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 27
________________ अथ नवभङ्गी यथा । मणेणं न करेमि १ वायाए न करेमि २ कारणं न करेमि ३ मणेणं न कारवेमि ४ वायाए न कार० ५ कायेणं न कार० ६ मणेणं नाणुजाणामि ७ वायाए नाणुजाणामि ८ कारणं नाणुजाणामि ९ एवं नवभङ्गाः | एकैकव्रते, ततो द्वादशवतेषु स्थापना यथाद्ये एको नवकः, व्रतद्वये ९९ द्वौ नवको, व्रतत्रये ९९९ त्रयो नवकाः यावद् द्वादशव्रतयोगे द्वादशनवकाः । एवं नवमङ्गी । अथ षड्भङ्गया भेदे २१ भेदाः , अत्रायमर्थः दुविहं तिविहेणभेदे १ एको भङ्गः। दुविहं दुविहेणभेदे त्रयो भङ्गाः, यथा न करेमि न कारवेमि मणेणं वायाए १, न क० न का० मणेणं कारणं २, नक. नका. वायाए कारण ३ तथा द्विविधं एकविधेनेत्यत्रापि ३ मङ्गाः। न करेमि न कारवेमि मणेणं १, न क० न का वायाए २, न क न का० काएणं ३ । तथा एगविहं तिविहेण भङ्गद्वयं यथा मणेणं वायाए कारणं न करेमि १, मणेणं है वायाए कारणं न कारवेमि एगविहं दुविहेणं मना६ यथा मणेणं वायाए न करेमि १, मणेणं कारणं न करेमि २, वायाए कारण न करेमि ३, मणेणं वायाए न कारवेमि ४, मणेणं कारणं न कारवेमि, ५ वायाए कारणं न कारवेमि ६ । एगविहं एगविहेणं भङ्गा ६ यथा मणेणं न करेमि १, वायाए न क० २, कारणं न क० ३, मणेणं न का० ४, वायाए न का०५, कारणं न कारवेमि ६, एवं एकविंशतिभङ्गाः । अत्रैकद्विकादिसंयोगसंख्यागाथा 'एगाईवयतुल्ला, उवरुवरि पक्खिवे चरमवजं । छ छक्कगगुणिया गुणकारा ते ठवह अग्गे' । एकद्व्यादयो व्रतमाना अङ्का ऊर्ध्व ऊवं स्थाप्यन्ते । तत्र ५व्रतस्थापना यथा । ततो. ऽन्त्यावर्ज पाश्चात्योऽकोऽग्रे मील्यते । एवं ऊर्बोकिनिवृत्या पूर्वपूर्वाकोऽग्रे योज्यः, इति एकठ्यादिसंयोगसङ्खथा स्यात् , सा च षड्भङ्गयां षड्गुणषड्गुणवृद्धाकस्य गुणकाररूपा ज्ञेया तद्गुणः षड्गुणाङ्कः क्रियते इत्यर्थः, एवं भङ्गकसङ्ख्या स्यात् । सा चाग्रे 2016KISANGANESHE SANG Jain Education Internat For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106