Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 25
________________ CRECRACANCERCACAS भङ्गैः कृतैराये दुविहं दुविहेणं स्थाप्यते, एवं यावत् प्रथमस्थाने एगविहं एगविहेण पदं स्थापित, एवं २१६ भङ्गा जाता: सर्वे दशगुणा २१६० मेदाः । गतस्त्रियोगः, चतुर्योगे यथाऽन्त्ये षड्गुणाः ततः पाश्चात्यपरावर्ते ३६ ततोऽपि पाश्चात्यपरावर्ते २१६ प्राग्वत् । तत आद्यस्य षभिर्भङ्गैर्गुणने १२९६ भेदा एकैकस्मिन् चतुर्योगे लब्धा ईदृशाः पञ्च चतुर्योगभेदाः सन्ति तेन पञ्चभिर्गुणने ६४८० सर्वमेदाः । गतश्चतुर्योगः, अथ पञ्चयोगः, तत्रान्त्ये षट् पाश्चात्ये ३६ ततः पाश्चात्ये २१६ ततः पाश्चात्ये १२९६ ततः पाश्चात्ये ७७७६ मेदाः । तत्र सर्वसङ्ख्या पश्चव्रतानां लिख्यते । एकयोगे ३० द्वियोगे ३६० त्रियोगे | २१६० चतुर्योगे ६४८० पञ्चयोगे ७७७६ । सर्वे त्रिंशदादिभङ्गा एकत्र मीलिताः १६८०६ तथा उत्तरगुणान् दिग्वतादीन कोऽपि लाति कोऽप्यविरत एव । एवं १६८०८ श्राद्धमेदाः । अत्र गाथाः वयमिकगसंजोगाण हुंति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह तिन्नि सट्ठा सया हुँति ॥१॥ संजोगाण दसह भंगसयं इक्कवीसई सट्टा । चउसंजोगाण पुणो चउसट्ठिसयाणिऽसीयाणि ॥२॥ सत्त्तरि सयाइं छसत्तराइं च पंच संजोए । उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥ ३ ॥ CCCCCCCCCCES Jain Education Interie For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106