Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 24
________________ आवश्यक निर्युक्तिदीपिका । ॥ ५ ॥ Jain Education Internat तिविणं पढमो, इत्यादि ६ मङ्गैर्गुणिता जाताः सर्वेऽपि ३० भेदाः, द्विकयोगे तु धूलगं पाणाइवायं पञ्चवक्खामि धूलगं मुसावायं पच्चक्खामि दुविहं तिविहेणं १, तथा थूलगं पाणाइवायं पञ्चवक्खामि दुविहं तिविहेणं धूलगं मुसावायं पञ्चक्खामि दुविहंति (दु) विहेणं २, एवं आद्यं दुविहं तिविहेण द्वितीयं दुविहं एगविहं (हेणं) ३, तथाद्यं तथैव द्वितीयं तु एगविहं तिविहेणं ४, आद्यं तथैव द्वितीयं एगविह दुविहेणं ५, आद्यं तथैव द्वितीयं एगविहं एगविणं ६, एवं भङ्गाः ६ षट् एकेनाद्यव्रतस्थेन दुविहं तिविहेण पदेन लब्धाः, तत आद्यं व्रतं दुविहं दुविहेणं द्वितीयं दुविहं तिविहेणं १, पुनराद्यं दुविहं दुविहेणं द्वितीयं दुविहं दुबिहेणं २ आद्यं तथैव द्वितीयं दुविह एगविहेणं ३ इत्यादिभङ्गाः ६ आथव्रतस्थेन दुविहं दुविहेण पदेन लब्धाः एवं भङ्गाः १२, तत आद्यं दुविहं एगविणं द्वितीयं तु दुविह तिविहेणेत्यादि ६ भङ्गा दुविहं एगविहेण लब्धाः, एवं भङ्गाः १८, तत आद्यं एगविहं तिविहेणं द्वितीयं तु दुविहं दुविहेणं इत्यादिषङ्गभङ्गैः सर्वे २४ भङ्गाः । तत आद्यव्रते एगविहं दुविहेणं पदेन द्वितीयव्रतषभङ्गैः ३० भङ्गाः, तत आद्य एगविहं एगविहेणं द्वितीये तु षड्भङ्गपरावर्त्तिते ३६ मङ्गा जाताः, एवं आद्यद्वितीयत्रतरूपे प्रथमे द्विकयोगे ३६ श्राद्धभेदा जाताः । यतः कोऽपि आद्यभेदेन कोऽपि द्वितीय भेदेनोच्चरतीत्यादि । एवं शेषाणां द्विकयोगानां नवानां ३६ भङ्गाः स्युर्जाताः ३६० एते एव भेदात्रिकयोगे षड्गुणाः २१६० मेदाः स्युः, यतो ये द्विकयोगे भङ्गाः सन्ति त एव तृतीयेन षइभिर्भङ्गैः परावर्तितेन गुण्यन्ते । तत्र परावर्त्तवत्कार्यं पश्चिमानुपूयैव यथादौ अन्त्यत्रतं षड्भङ्गैर्गुण्यते । तावत्प्रथमद्वितीयत्रतयोरेकमेव दुविहं तिविहेणं पदं स्थाप्यते । ततो द्वितीये दुविहं दुबिहेणं कथ्यते । आद्ये च दुविहं तिविहेणं पदं अन्त्यव्रते च षड्भङ्गाः प्राग्वत् । ततो द्वितीयं द्विविधैकविधादिभङ्गाः क्रमेण क्रियन्ते । एवं ३६ For Private & Personal Use Only तृतीयो विभागः । ॥ ५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106