Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 22
________________ C CTECE बावश्यक नियुक्तिदीपिका। | तृतीयो |विमागः। A यस्य पुंसः सप्तचत्वारिंशदधिकं भङ्गशतं विशोध्य प्रत्याख्याने उपलब्धं ज्ञातं स्यात् ॥ १५६४ ॥ सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयत्वं पयत्तेणं ॥१५६५ ॥ तिन्नि तिया तिन्नि दुया तिन्निलिका य इंति जोगेसुं। तिदुइक्कं तिदुइक्कं तिदुएगं चेव करणाई ॥ १५६६ ॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियं ति । दो नव तिय दो नवगा तिगुणिय सीयाल भंगसयं ॥ १५६७ ॥ सप्तचत्वारिंशं भङ्गशतं गृहिणां एकैकव्रतरूपे प्रत्याख्याने भेदपरिमाणं, तच्चानेन वक्ष्यमाणेन विधिना भाव्यं, यथा | त्रयस्त्रिकास्त्रयो द्विकालय एकका योगेषु भवन्ति, त्रीणि द्वे एकं त्रीणि द्वे एकं त्रीणि द्वे एकं च करणानि । प्रथमं त्रिविधं | त्रिविधेनेति भने एको मेदो लभ्यते । शेषेषु भङ्गेषु त्रिकं त्रिकं चेति मेदा लम्यन्ते । तथा त्रीणि नव नव त्रीणि नव नव च एवं सर्वे लब्धमेदाः ४९ भवन्ति । ते च कालत्रयेण गुणितान्त्रिगुणिताः सप्तचत्वारिंशं भङ्गशतं स्यात् । स्थापना SECRECTOCHECRECR HECCALCHESTROLOCAUSEX VI४॥ Jain Education Interna For Private & Personal Use Only AAw w.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106