SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ C CTECE बावश्यक नियुक्तिदीपिका। | तृतीयो |विमागः। A यस्य पुंसः सप्तचत्वारिंशदधिकं भङ्गशतं विशोध्य प्रत्याख्याने उपलब्धं ज्ञातं स्यात् ॥ १५६४ ॥ सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयत्वं पयत्तेणं ॥१५६५ ॥ तिन्नि तिया तिन्नि दुया तिन्निलिका य इंति जोगेसुं। तिदुइक्कं तिदुइक्कं तिदुएगं चेव करणाई ॥ १५६६ ॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियं ति । दो नव तिय दो नवगा तिगुणिय सीयाल भंगसयं ॥ १५६७ ॥ सप्तचत्वारिंशं भङ्गशतं गृहिणां एकैकव्रतरूपे प्रत्याख्याने भेदपरिमाणं, तच्चानेन वक्ष्यमाणेन विधिना भाव्यं, यथा | त्रयस्त्रिकास्त्रयो द्विकालय एकका योगेषु भवन्ति, त्रीणि द्वे एकं त्रीणि द्वे एकं त्रीणि द्वे एकं च करणानि । प्रथमं त्रिविधं | त्रिविधेनेति भने एको मेदो लभ्यते । शेषेषु भङ्गेषु त्रिकं त्रिकं चेति मेदा लम्यन्ते । तथा त्रीणि नव नव त्रीणि नव नव च एवं सर्वे लब्धमेदाः ४९ भवन्ति । ते च कालत्रयेण गुणितान्त्रिगुणिताः सप्तचत्वारिंशं भङ्गशतं स्यात् । स्थापना SECRECTOCHECRECR HECCALCHESTROLOCAUSEX VI४॥ Jain Education Interna For Private & Personal Use Only AAw w.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy