________________
C
CTECE
बावश्यक नियुक्तिदीपिका।
| तृतीयो |विमागः।
A
यस्य पुंसः सप्तचत्वारिंशदधिकं भङ्गशतं विशोध्य प्रत्याख्याने उपलब्धं ज्ञातं स्यात् ॥ १५६४ ॥
सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयत्वं पयत्तेणं ॥१५६५ ॥ तिन्नि तिया तिन्नि दुया तिन्निलिका य इंति जोगेसुं। तिदुइक्कं तिदुइक्कं तिदुएगं चेव करणाई ॥ १५६६ ॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियं ति ।
दो नव तिय दो नवगा तिगुणिय सीयाल भंगसयं ॥ १५६७ ॥ सप्तचत्वारिंशं भङ्गशतं गृहिणां एकैकव्रतरूपे प्रत्याख्याने भेदपरिमाणं, तच्चानेन वक्ष्यमाणेन विधिना भाव्यं, यथा | त्रयस्त्रिकास्त्रयो द्विकालय एकका योगेषु भवन्ति, त्रीणि द्वे एकं त्रीणि द्वे एकं त्रीणि द्वे एकं च करणानि । प्रथमं त्रिविधं | त्रिविधेनेति भने एको मेदो लभ्यते । शेषेषु भङ्गेषु त्रिकं त्रिकं चेति मेदा लम्यन्ते । तथा त्रीणि नव नव त्रीणि नव नव च एवं सर्वे लब्धमेदाः ४९ भवन्ति । ते च कालत्रयेण गुणितान्त्रिगुणिताः सप्तचत्वारिंशं भङ्गशतं स्यात् । स्थापना
SECRECTOCHECRECR
HECCALCHESTROLOCAUSEX
VI४॥
Jain Education Interna
For Private & Personal Use Only
AAw w.jainelibrary.org