________________
पणय चउक्कं च तिगं दुगं च एगं च गिण्हइ वयाई।
अहवा वि उत्तरगुणे अहवा वि न गिण्हई किंचि ॥ १५६२ ॥ कोऽपि पञ्चाणुव्रतान्यादत्तेऽन्यः ४-३-२-१ इति पञ्चमेदाः, द्विविधं द्विविधेन प्रत्याख्यामीति प्रामुक्तः षडमर्गणितात्रिंशद्भेदाः स्युः। अथवा कोऽप्युत्तरगुणमध्ये नियम लाति ३१, कोऽपि कश्चन नियमं न लाति सम्यक्त्वेव(स्थ्येव) स्यात ३२, एवं ३२ श्राद्धमेदाः॥१५६२ ॥ स तु श्राद्धः सर्वोऽपि निश्चलसम्यक्त्व(क्वी) एव स्याद्यतो मलोत्तरगुणानामाधारः सम्यक्त्वं तत आह
निस्संकिय निकंखिय निबितिगिच्छा अमूढदिट्टी य ।
वीरवयणमि एए बत्तीसं सावया भणिया ॥ १५६३ ॥ वीरवचने श्रीवीरशासने निःशङ्किताः शङ्कारहिताः, निष्कासिताः कासारहिताः, निर्विचिकित्सा विचिकित्सारहिताः, शादयोऽग्रे वक्ष्यन्तेऽमृदृष्टिः (ष्टयः) विचारेषु न मृढा दृष्टिरान्तरा मतिरूपा येषां ते । एते द्वात्रिंशदपि श्रावकमेदाः सम्यग्दर्शनिनो मणिताः ॥ १५६३ ॥
सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुप्सला उ ॥१५६४॥
For Private & Personal Use Only
Jain Education Inter
www.jainelibrary.org