Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 21
________________ पणय चउक्कं च तिगं दुगं च एगं च गिण्हइ वयाई। अहवा वि उत्तरगुणे अहवा वि न गिण्हई किंचि ॥ १५६२ ॥ कोऽपि पञ्चाणुव्रतान्यादत्तेऽन्यः ४-३-२-१ इति पञ्चमेदाः, द्विविधं द्विविधेन प्रत्याख्यामीति प्रामुक्तः षडमर्गणितात्रिंशद्भेदाः स्युः। अथवा कोऽप्युत्तरगुणमध्ये नियम लाति ३१, कोऽपि कश्चन नियमं न लाति सम्यक्त्वेव(स्थ्येव) स्यात ३२, एवं ३२ श्राद्धमेदाः॥१५६२ ॥ स तु श्राद्धः सर्वोऽपि निश्चलसम्यक्त्व(क्वी) एव स्याद्यतो मलोत्तरगुणानामाधारः सम्यक्त्वं तत आह निस्संकिय निकंखिय निबितिगिच्छा अमूढदिट्टी य । वीरवयणमि एए बत्तीसं सावया भणिया ॥ १५६३ ॥ वीरवचने श्रीवीरशासने निःशङ्किताः शङ्कारहिताः, निष्कासिताः कासारहिताः, निर्विचिकित्सा विचिकित्सारहिताः, शादयोऽग्रे वक्ष्यन्तेऽमृदृष्टिः (ष्टयः) विचारेषु न मृढा दृष्टिरान्तरा मतिरूपा येषां ते । एते द्वात्रिंशदपि श्रावकमेदाः सम्यग्दर्शनिनो मणिताः ॥ १५६३ ॥ सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुप्सला उ ॥१५६४॥ For Private & Personal Use Only Jain Education Inter www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106