Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 23
________________ Jain Education Internati ३ | १ ३ ९ ९ ३ ९ ९ सामायिकाध्ययने एते ४९ मेदाः स्पष्टाः कृताः सन्ति । तत्र गृहिणो दीक्षार्थिनः एकादश प्रतिमां प्रपन्नस्य (स्व) विषय बाह्यारम्भाहारादीनामेव त्रिविधं त्रिविधेन नियमः स्यान्नान्येषाम् । एते च १४७ मेदाः पञ्चवतानां स्युः । ततः पञ्चगुणाः ७३५ भेदाः स्युः, यद्वा ३२ श्राद्धभेदा एवं 'पंचलब्धमेदाः ण्हमणुवयाणं, इक्कगदुगतिगचउक्कपणएहिं । पंचगदसदसपणइकगे य संजोग काया ॥१॥ पञ्चानां अणुव्रतानां एकयोगे पञ्चभङ्गाः, कोऽर्थः ? कोऽप्याद्यं एकमेवोच्चरति १, अन्यो द्वितीयं एकमेव २, एवं तृतीयादिष्वपीति ५ भेदाः । ततः द्वितयोगे १०, त्रित्रतयोगे १०, चतुर्व्रतयोगे पञ्च पञ्चतयोगे १ भेदः, यथा ( कोऽपि ) प्र०, कोऽपि द्वि०, एवं तृ० च० पं०, एवं पञ्चभङ्गाः । द्वियोगे यथा कोऽप्याद्यं व्रतं द्वितीयं व्रतं चादते १, कोप्याद्यतृतीये २, कोऽप्याद्यतुर्ये २, कोप्याद्यपश्चमे ४, एवं द्वितीयतृतीये ५, द्वितीयतुर्ये ६, द्वितीयपञ्चमे ७, तृतीयतुर्ये ८, तृतीयपश्चमे ९, कोऽपि चतुर्थपञ्चमे १० लाति । त्रिकयोगे यथा प्र० द्वि० तृतीयानि कोपिलात, परः प्र० द्वि० तुर्याणि २, एवं प्र० द्वि० पं० ३, प्र० तृ० च० ४, प्र० तृ० पं० ५, प्र० च० पं० ६, द्वि० तृ० च० ७, द्वि० ० पं० ८, द्वि० च० पं० ९, ० च० पं० १० । चतुर्योगाः प्र० द्वि० ० च १, प्र० द्वि० ० पं० २, प्र० द्वि० ० ० ३, प्र० तृ० च० पं० ४, द्वि० ० च० पं० ५ । पश्चयोगस्यैकः प्राणातिपातादीनि पश्चापि कोऽप्यादत्ते भङ्गः १, एवं मेदाः ३१, अथवा कोऽपि कश्चिन्नियमं प्रपद्यते, एवं ३२ श्राद्धभेदाः । अत्रैकयोगे पञ्चभेदाः दुविह ३ ३ ३ २ २ २ १ १ १ योगाः १ ३ २ १ ३ २ १ करणानि For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106