SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ CRECRACANCERCACAS भङ्गैः कृतैराये दुविहं दुविहेणं स्थाप्यते, एवं यावत् प्रथमस्थाने एगविहं एगविहेण पदं स्थापित, एवं २१६ भङ्गा जाता: सर्वे दशगुणा २१६० मेदाः । गतस्त्रियोगः, चतुर्योगे यथाऽन्त्ये षड्गुणाः ततः पाश्चात्यपरावर्ते ३६ ततोऽपि पाश्चात्यपरावर्ते २१६ प्राग्वत् । तत आद्यस्य षभिर्भङ्गैर्गुणने १२९६ भेदा एकैकस्मिन् चतुर्योगे लब्धा ईदृशाः पञ्च चतुर्योगभेदाः सन्ति तेन पञ्चभिर्गुणने ६४८० सर्वमेदाः । गतश्चतुर्योगः, अथ पञ्चयोगः, तत्रान्त्ये षट् पाश्चात्ये ३६ ततः पाश्चात्ये २१६ ततः पाश्चात्ये १२९६ ततः पाश्चात्ये ७७७६ मेदाः । तत्र सर्वसङ्ख्या पश्चव्रतानां लिख्यते । एकयोगे ३० द्वियोगे ३६० त्रियोगे | २१६० चतुर्योगे ६४८० पञ्चयोगे ७७७६ । सर्वे त्रिंशदादिभङ्गा एकत्र मीलिताः १६८०६ तथा उत्तरगुणान् दिग्वतादीन कोऽपि लाति कोऽप्यविरत एव । एवं १६८०८ श्राद्धमेदाः । अत्र गाथाः वयमिकगसंजोगाण हुंति पंचण्ह तीसई भंगा। दुगसंजोगाण दसह तिन्नि सट्ठा सया हुँति ॥१॥ संजोगाण दसह भंगसयं इक्कवीसई सट्टा । चउसंजोगाण पुणो चउसट्ठिसयाणिऽसीयाणि ॥२॥ सत्त्तरि सयाइं छसत्तराइं च पंच संजोए । उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥ ३ ॥ CCCCCCCCCCES Jain Education Interie For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy