SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अथ नवभङ्गी यथा । मणेणं न करेमि १ वायाए न करेमि २ कारणं न करेमि ३ मणेणं न कारवेमि ४ वायाए न कार० ५ कायेणं न कार० ६ मणेणं नाणुजाणामि ७ वायाए नाणुजाणामि ८ कारणं नाणुजाणामि ९ एवं नवभङ्गाः | एकैकव्रते, ततो द्वादशवतेषु स्थापना यथाद्ये एको नवकः, व्रतद्वये ९९ द्वौ नवको, व्रतत्रये ९९९ त्रयो नवकाः यावद् द्वादशव्रतयोगे द्वादशनवकाः । एवं नवमङ्गी । अथ षड्भङ्गया भेदे २१ भेदाः , अत्रायमर्थः दुविहं तिविहेणभेदे १ एको भङ्गः। दुविहं दुविहेणभेदे त्रयो भङ्गाः, यथा न करेमि न कारवेमि मणेणं वायाए १, न क० न का० मणेणं कारणं २, नक. नका. वायाए कारण ३ तथा द्विविधं एकविधेनेत्यत्रापि ३ मङ्गाः। न करेमि न कारवेमि मणेणं १, न क० न का वायाए २, न क न का० काएणं ३ । तथा एगविहं तिविहेण भङ्गद्वयं यथा मणेणं वायाए कारणं न करेमि १, मणेणं है वायाए कारणं न कारवेमि एगविहं दुविहेणं मना६ यथा मणेणं वायाए न करेमि १, मणेणं कारणं न करेमि २, वायाए कारण न करेमि ३, मणेणं वायाए न कारवेमि ४, मणेणं कारणं न कारवेमि, ५ वायाए कारणं न कारवेमि ६ । एगविहं एगविहेणं भङ्गा ६ यथा मणेणं न करेमि १, वायाए न क० २, कारणं न क० ३, मणेणं न का० ४, वायाए न का०५, कारणं न कारवेमि ६, एवं एकविंशतिभङ्गाः । अत्रैकद्विकादिसंयोगसंख्यागाथा 'एगाईवयतुल्ला, उवरुवरि पक्खिवे चरमवजं । छ छक्कगगुणिया गुणकारा ते ठवह अग्गे' । एकद्व्यादयो व्रतमाना अङ्का ऊर्ध्व ऊवं स्थाप्यन्ते । तत्र ५व्रतस्थापना यथा । ततो. ऽन्त्यावर्ज पाश्चात्योऽकोऽग्रे मील्यते । एवं ऊर्बोकिनिवृत्या पूर्वपूर्वाकोऽग्रे योज्यः, इति एकठ्यादिसंयोगसङ्खथा स्यात् , सा च षड्भङ्गयां षड्गुणषड्गुणवृद्धाकस्य गुणकाररूपा ज्ञेया तद्गुणः षड्गुणाङ्कः क्रियते इत्यर्थः, एवं भङ्गकसङ्ख्या स्यात् । सा चाग्रे 2016KISANGANESHE SANG Jain Education Internat For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy