SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका । ॥ ७ ॥ Jain Education Internat लेख्या यथा एकोद्विकेक्षिप्तो जातस्त्रिकः, स (च) त्रिके क्षिप्तो जाताः पडित्यादि यावदन्त्यं पञ्चकं मुक्त्वा पश्चाद्दश जाताः । अथ एकविंशतिभङ्गैः सर्वव्रतभेदा लिख्यन्ते । तत्राद्यवते २१ ततस्त एव द्वाविंशतिगुणा एकविंशतियुक्ताश्च सर्वव्रतसंख्या क्रमात् स्थापना । एकोनपञ्चाशद्भग्यां एकत्रते ४९, व्रतद्वये २४९९, व्रतत्रये १२४ ततो नवकत्रयं, व्रतचतुष्के ६२४ नवकचतुष्कं एवं ३१२४ नवकपञ्चकं, १५६२४ नवकषट्कं । एवं व्रतवृद्ध्या लिखिताङ्केभ्यो नवकवृद्धिर्ज्ञेया यावद् द्वादश (मे) द्वादश नवकाः । ७८१२४, ३९०६२४, १९५३१२४, ९७६५६२४, ४८८२८१२४, २४४१४०६२४ । ३३ । १ ३२ । ३ ३१ । २ २३ | ३ २३ । १ २२ । ३ २१ । ३ १३ ।२ १२।६ ११ । ६ एवं २१ २१ ४८३ १०६४७ २३४२५५ ५१५३६३१ ११३३७९९०३ २४९४३५७८८७ ५४८७५८७३५३५ १२०७२५९२१७७९१ २६५५१९२२७९१४२३ ५८४३१८३०१४११३२७ १२८५५००२३३१०४९२१५ ४९ २४९९ १२४९९९ ६२४९९९९ ३१२४९९९९९ १५६२४९९९९९९ ७८१२४९९९९९९९ ३९०६२४९ १९५३१२४९९९९९९ ९७६५६२४९९९९९९९ | ४८८२८१२४९९९९९९९९ २४४१४०६२४९९९९९९९ For Private & Personal Use Only २२ ।९ तिविद्धं तिविद्वेण तिविहं दुविहेणं तिविहं एगविहेणं दुविदं तिविद्देणं दुविहं दुविद्देणं दुविहं एगविणं २९ । ९ एगविहं तिविणं १३ । ३ एगविहं दुबिहेणं १२ । ९ एगविहं एगविणं ११ । ९ एवं ४९ भङ्गाः श्रावक व्रत भङ्गाः । ॥ ७ ॥ www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy