Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 18
________________ आवश्यक नियुक्तिदीपिका। तृतीयो विभागः। CCCCESCHE ॥ २ ॥ CASS-RECORRECA%AR C मूलगुणा वि य दुविहा समणाणं चेव सावयाणं च । ते पुण विभजमाणा पंचविहा इंति नायव्वा ॥ १५५६ ॥ नोश्रुतप्रत्याख्यानं मूलगुणा उत्तरगुणाश्च । मूलगुणाः प्राणातिपातविरत्यादयो विरतिरूपत्वात् प्रत्याख्यानम् । तथोचरगुणाः पिण्डविशोध्यादयोऽप्यशुद्धाहारादिविरतिरूपत्वात प्रत्याख्यान, उत्तरगुणविषयं वाऽनागतादिदशधाप्रत्याख्यानम् ॥ १५५५ ।। मूलगुणप्रत्याख्यानं द्विधा सर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च । सर्वमूलगुणप्रत्याख्यानं पञ्चमहाव्रतानि । देशमूलगुणप्रत्याख्यानं पश्चाणुव्रतानि । एवं उत्तरगुणप्रत्याख्यानमपि द्विधा सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं च । तत्र सर्वोत्तरगुणप्रत्याख्यानं 'दशविधमणागयमइकतं' इत्याद्यने वक्ष्यते । देशोत्तरगुणप्रत्याख्यानं सप्तविधं, त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि । पुनरुत्तर(गुण )प्रत्याख्यानं द्विधा इत्वरं, साधूनां किश्चिदभिग्रहादिः श्रावकाणां तु चत्वारि शिक्षाव्रतानि, द्वितीयं यावत्कथिकं तच्च नियन्त्रिताख्यं प्रत्याख्यानं यद् दुर्भिक्षादिष्वप्यमग्नं स्यात् । | श्रावकाणां त्रीणि गुणव्रतानि ॥ १५५६ ॥ सर्वमूलगुणप्रत्याख्यानमाह पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । समणाणं मूलगुणा, तिविहं तिविहेण नायव्वा ॥ १५५७ ॥ प्राणा इन्द्रियोच्ङ्कासाद्या दश, तेषां वधः, प्राणवधादिषु विषयभूतेषु श्रमणानां मूलगुणा आद्यगुणास्त्रिविधत्रिविधेन CHOCOCC - Jain Education Interna For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106