Book Title: Avashyakaniryuktidipika Part_3
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
Jain Education Inter
॥ १५५२ || प्रतिषेधप्रत्याख्यानमाह अनुकं घृतादि मह्यं दीयताम् । इतरस्त्वाह नास्ति मम तदिति न तु दातुमनिच्छा । aaisi प्रतिषेध एव प्रत्याख्यानं प्रतिषेधप्रत्याख्यानम् । ५ । भावप्रत्याख्यानमाह ' सेस० ' शेषपदानां आगमनोआगमेत्यादीनां साक्षादिहानुक्तानां प्रत्याख्यानानां गाथाव्याख्याप्रतिष्ठा स्वयं कार्येति शेषः । इह भावमिति भावप्रत्याख्यानं इदं वक्ष्यमाणम् -
दुविहं सुअनसुअ सुर्य दुहा पुव्वमेव नोपुवं । पुवसु नवमपुव्वं नोपुव्वसुर्य इमं चैव ॥ १५५४ ॥
तद्भावप्रत्याख्यानं द्विविधं श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च । प्रत्याख्याननामकमेव तं श्रुतप्रत्याख्यानं, प्रत्याख्यानाख्यश्रुतादन्यद् नोश्रुतप्रत्याख्यानं, तत्र श्रुतप्रत्याख्यानं द्विधा पूर्वश्रुत प्रत्याख्यानं नोपूर्वश्रुत प्रत्याख्यानं च । तत्र पूर्वश्रुत प्रत्याख्यानं नवमं प्रत्याख्यानाख्यं पूर्वश्रुत प्रत्याख्यानं, पूर्वश्रुतादन्यत् इदमेव प्रत्याख्यानाध्ययनं आतुर प्रत्याख्यानादि च ॥ १५५४ ॥ नोश्रुतप्रत्याख्यानमाह
नोअपच्चक्खाणं मूलगुणे चैव उत्तरगुणे य । मूले सव्वं देतं इत्तरियं आवकहियं च ।। १५५५ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106