SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter ॥ १५५२ || प्रतिषेधप्रत्याख्यानमाह अनुकं घृतादि मह्यं दीयताम् । इतरस्त्वाह नास्ति मम तदिति न तु दातुमनिच्छा । aaisi प्रतिषेध एव प्रत्याख्यानं प्रतिषेधप्रत्याख्यानम् । ५ । भावप्रत्याख्यानमाह ' सेस० ' शेषपदानां आगमनोआगमेत्यादीनां साक्षादिहानुक्तानां प्रत्याख्यानानां गाथाव्याख्याप्रतिष्ठा स्वयं कार्येति शेषः । इह भावमिति भावप्रत्याख्यानं इदं वक्ष्यमाणम् - दुविहं सुअनसुअ सुर्य दुहा पुव्वमेव नोपुवं । पुवसु नवमपुव्वं नोपुव्वसुर्य इमं चैव ॥ १५५४ ॥ तद्भावप्रत्याख्यानं द्विविधं श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च । प्रत्याख्याननामकमेव तं श्रुतप्रत्याख्यानं, प्रत्याख्यानाख्यश्रुतादन्यद् नोश्रुतप्रत्याख्यानं, तत्र श्रुतप्रत्याख्यानं द्विधा पूर्वश्रुत प्रत्याख्यानं नोपूर्वश्रुत प्रत्याख्यानं च । तत्र पूर्वश्रुत प्रत्याख्यानं नवमं प्रत्याख्यानाख्यं पूर्वश्रुत प्रत्याख्यानं, पूर्वश्रुतादन्यत् इदमेव प्रत्याख्यानाध्ययनं आतुर प्रत्याख्यानादि च ॥ १५५४ ॥ नोश्रुतप्रत्याख्यानमाह नोअपच्चक्खाणं मूलगुणे चैव उत्तरगुणे य । मूले सव्वं देतं इत्तरियं आवकहियं च ।। १५५५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy