SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ SC MA 3 ॥ अईम् ॥ श्रीमन्माणेक्यशेखरसूरीश्वरविरचिता आवश्यकनियुक्तिदीपिका-तृतीयो विभागः ____ अथ षष्ठं प्रत्याख्यानाध्ययनम् ।। अथ प्रत्याख्यानाध्ययनं, पाश्चात्याध्ययने व्रणचिकित्सोक्ता, इह तु मृलोत्तरगुणानां धारणा प्रोच्यते, इत्यस्याधिकारः। अस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चानि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति, अस्य द्वारगाथा पञ्चक्खाणं पञ्चक्खाओ, पञ्चक्खेयं च आणुपुबीए । परिसा कहणविही, या फलं च आईइ छब्भेया ॥ १५५० ॥ प्रत्याख्यायते निषिध्यते वस्त्वनेनेति प्रत्याख्यानं १, प्रत्याख्याता तस्य कारको गुरुः शिष्यश्च २, प्रत्याख्येयं प्रत्याख्यानगोचरं वस्तु ३, आनुपूर्व्या परिपाट्या वाच्यं इति शेषः । तथा पर्षद् वक्तव्या यथा ईदृशः पर्षदः कथ्यं ४, कथन. विधिश्च ५ वक्तव्यः । तथा फलं चास्य ऐहिकामुष्मिकफलं कथनीयं ६, आदावेते षड् भेदाः ॥१५५०।। प्रत्याख्यानमाहनामं ठवणादविए अइच्छपडिसेहमेव भावे य । एए खलु छन्भेया पञ्चक्खाणंमि नायबा ॥१५५१॥ %% CAREEK Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy