Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 23
________________ ओपपा तिकम् ॥ ११ ॥ ***** भागो वृक्षविस्तारों वा येषां ते तथा (१४), 'अणेगनरवामसुप्पसारियअग्गेज्झघणविलबड (वह) खंधे 'न्ति अनेकाभिनेरखामाभिः सुप्रसारिताभिरग्राह्यो घनो - निविडो विपुलो - विस्तीर्णो बद्धो जातः स्कन्धो येषां ते तथा (१५) । वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते 'पाईणपडिणाययसाला उदोणदाहिणविच्छिण्णा ओणयनयपणयविप्प हाइयओलंबलंबसाहप्पसाहविडिमा अवाईणपत्ता अणुईण्णवत्ता' इति, अयमर्थः प्राचीनप्रतीचीनयो. पूर्वापरदिशोरायता - दीर्घाः शालाः - शाखा येषां ते तथा, उदीचीन दक्षिणयोः - उत्तरयाभ्ययोर्दिशोविंस्तीर्णाविष्कम्भवन्तो येषां ते तथा, अवनता - अधोमुखा नता-आनम्राः प्रणताश्च - नन्तुं प्रवृत्ताः विप्रभा जिताश्च विशेषतो विभागवत्यः अवलम्बा - अधोमुखतया अवलम्बमानाः प्रलम्बाश्व - अतिदीर्घाः (लम्बाः) शाखाः प्रशाखाश्च - यस्मिन् स तथाविधो विटपो येषां ते तथा, अवाचीनपत्राः अधोमुखपर्णाः अनुद्गीर्णपत्राः - वृत्ततया अबहिर्निर्गतवर्णाः । अथाधिकृतवाचनानुश्रि (त्रि ) यते - 'अच्छिद्दपत्ता' नीरन्ध्रपत्राः । 'अविरलपत्ता' निरन्तरदला 'अवाईणपत्ता' अवाचीनपत्रा अधोमुखपलाशाः, अवातीनपत्रा वा अवातोपहतबर्हाः । 'अणईयपत्ता' ईतिविरहितच्छदाः (१६), 'निधूयजर पडुपत्ता' अपगतपुराणपाण्डुरपत्राः । 'णवहरियभिसंतपत्त भारंधकार गंभीरदरिसणिज्जा' नवेन हरितेन भिसंतत्ति - दीप्यमानेन पत्रभारेण-दलचयेनान्धकारा - अन्कारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते तथा (२०), 'उच्च णिग्गयणवनरुणपत्तपल्लव कोमलउज्जल चलंत किसलय सुकुमालपवालसोहि यवरं कुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्र पल्लवैः- अत्यभिनवपत्रगुच्छ ः तथा कोमलोज्ज्वलैश्वलद्भिः किशलयै - पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषां ते तथा । इह च अङ्कुरप्रावालपल्लव किसलयपत्राणामल्पबहु बहुतरादिकालकृतावस्थाविशेषाद्विशेषः सम्भाव्यत इति (२२) 'णिच्चं कुसुमिया' इत्यादि व्यक्तं, नवरं 'माइय'त्ति मयूरिताः 'लवइय'त्ति पल्लविताः 'थवइय'त्ति स्तबकवन्तः 'गुलइया' गुल्मवन्तः 'गोच्छिया' जात गुच्छाः, यद्यपि च स्तबक गुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलियति यमलतया - समश्रेणितया व्यवस्थिताः, 'जुवलिय'त्ति युगलतया स्थिताः, 'विणमिय'त्ति विशेषेण फलपुष्पभारेण नताः 'पणमिय'त्ति तथैव नन्तुमारब्धाः प्रशब्दस्यादिकर्म्मा CONC वनषण्डा. सू० ३ ॥ ११ ॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200