Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
अनगा०
औपपातिकम्
३ २१३१४ ४ ३१२१३
M o . x x x x x - दिनमानं चैकस्यां परिपाट्यामिदमत्र-ट्रे षोडशानां सङ्कलने १३६, १३६ एका पञ्च200 7 »mr - दशानां १२० चतुर्दशानामप्येकैव १०५ एकषष्टिश्च पारणकानीति, सर्वाग्रं च ५५८, 79 2: 3 एवं च वर्षमेकं षट च मासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुगुणमेतदव
60 वर्षाणि ६ मासौ २ दिनानि १२। तथा भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः प्रत्येक प्रहरचतुष्टयं कायोत्सर्ग करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रं यावदेककदिगभिमुखः कायोत्सर्ग करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्या दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्ग करोति । अस्यां च दशाहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा-क्षुद्रा महती च, तत्र क्षुद्रायाः स्थापना--स्थापनोपायगाथा चेयमत्र'एगाई पंचते ठवि मजसं तु आइमणुपंति । सेसे कमेण ठविउं जाणेजा सघओभई ॥१॥ तपोदिनानीह ।। २ । ३ | ४ । ५ पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिः, सर्वाणि दिनानि शतमेकस्यां परिपाट्या, चतसृषु त्वेतदेव चतुर्गणम् ।
५|१|२|३|४ २| |४| |
४|५| |२|३ एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपवासा भवन्ति, स्थापनोपायगाथा त्वियम्-'एगाई सत्तंते ठषि मज्झं तु आइमणपंति । सेसे कमेण ठवि जाण महासव्यओभई ॥१॥ १।२।३।४।०६७इयं प्रथमा पङ्क्तिः ४।५।६।७।१।२।३ द्वितीया ७१।२।३।४।०६। तृतीया ३।४।५।६७२ चतुर्थी ६।७।१२।३।४।५ पञ्चमी २।३४ाश६७१ षष्ठी ५६।११।२।३४ सप्तमी । इह च षण्णवत्यधिकं शतं तपोदिनानां स्यादेकोनपश्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च दिनानि, चतसृषु परिपाटीवेतदेव चतुगुणमिति ।
XXXXXXXXXXXXXXXXXXXXX

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200