Book Title: Aupapatikopanga Sutram
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 143
________________ स्वभावत एवापरोपतापिता 'साणकोसयाए'त्ति सानुक्रोशता-सदयता 'तमाइक्खइ'त्ति तं धर्ममाख्यातीति धर्मकथानिगमनम् ६ । अथोक्तधर्मदेशनामेव सविशेषां दर्शयन्नाह-'जह जरगा गम्मन्ती'त्यादिगाथापञ्चकं, व्यक्तं, नवरं यथा नरका गम्यन्ते तथा परिकथयतीति सर्वत्र क्रियायोगः, 'नरगं चेत्यादि गाथा उक्तसङग्राहिकेति, तथा 'अट्टा अट्टियचित्ता' इति आर्ताः-शरीरतो दुःखिता आतितचित्ताः-शोकादि पीडिता: आर्ताद्वा-ध्यानविशेषादातिचित्ता इति, 'अट्टणियट्टियचित्तत्ति पाठान्तरं, तत्र आर्तेन नितरामदितम्-अनुगतं चित्तं येषां ते तथा, RA Fol 'अट्टदुहट्टियचित्तेत्ति वा आर्तेन दुःखादितं चित्तं येषां ते तथा ७ । जहा रागेण कडाणं कम्माणं पावगो फलविवागो । जह य परिहीणकम्मा सिद्धा सिद्धालयमुविति ॥६।। (एव खलु जीवा ॥१३॥ निस्सीला निव्वया णिगुणा निम्मेरा णिप्पच्चक्खाण-पोसहोववासा अक्कोहा णिक्कोहा छोणकोहा एवं माणमायालोहा अणुपुट्वेणं अट्टकम्म पयडीओ खवेत्ता उप्पि लोयग्गपइट्ठाणा हवंति) तमेव धम्म दुविहं आइक्खइ, तंजहा-अगारधम्म अणगारधम्मं च, अणगारधम्मो ताव IN इह खलु सव्वओ सव्वत्ताए मुडे भवित्ता अगारातो अणगारियं पव्वयइ सवाओ पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिण्णा दाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ बेरमणं राईभोयणाउ बेरमणं, अयमाउसो! अणगारसामइए धम्मे पण्णत्ते, एअस्स धम्मर स्स सिक्खाए उवट्ठिए निग्गंथे वा निग्गंथी वा बिहरमाणे आणाए आराहए भवति ८ । वाचनान्तरे गाथाः क्रमान्तरेणाधीयन्ते, तदन्ते च ‘एवं खलु जीवा निस्सीले' त्याद्यधीयते, तत्र शील-महाव्रतरूपं समाधानमात्रं वा 'णिव्वय'त्ति व्रतानि-अनुब्रतानि 'णिग्गुण'त्ति गुणा-गुणव्रतानि 'निम्मेर त्ति निर्मर्यादा मर्यादा च-गम्यागम्यादिव्यवस्था 'णिप्पञ्चक्खाणपोसहोववासा' तत्र प्रत्याख्यानं-पौरुष्यादि पौषधः-अष्टम्यादिपर्वदिनं तत्रोपवसनं पौषधोपवासः, 'अक्कोह'त्ति क्रोधोदयाभावात् 'णिकोहा' उदयप्राप्तक्रोधस्य विफलताकरणात, अत एव 'छोणकोहा' क्षपितक्रोधाः एवं मानाद्यभिलापका अपि 'अणपुवेणं' अणमिच्छमीससम्म'मित्यादिना क्रमेण । 391

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200